SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ XI चतुर्थ श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः असंस्कृताख्यमध्यय नम् । ॥८७॥ XXXXXXXXXXXXX खणियं खत्तं सुतिक्खसत्थेणं । सिरिवच्छसच्छहं सु-प्पवेसनिग्गमणमइगूढं ॥ ११४ ॥ निज्झाइऊण सुइरं, निहुयपयं पविसिऊण सो धुत्तो । कडुइ महग्घभंडं, पभूयपेडाओ तत्थेव ॥ ११५ ॥ ठवियं कुमरं आणिय, देवउलाओ दरिद्दए पुरिसे । ते गिण्हाविय ताओ, णयरीए निग्गया झत्ति ॥ ११६ ॥ तओ कुमरेण चिंतियं-आयडिऊण खग्गं, छलेण पहणामि किं इमं दुई? । अहव न जुत्तं अम्हं, छलघाओ कुलप्पसूयाणं ॥ ११७ ॥ एयनिवासं गंतुं, दवं पेच्छामि | कित्तियं हरियं ? । कस्स कए अणवरयं, मुसइ इमं नयरिजणनिवहं ? ॥ ११८ ॥ एवं ते दोन्नि वि गहिय-मोसया पुरवरीओ निक्खता । गुरुभारेण किलंता, णयरुजाणम्मि संपत्ता ॥ ११९ ॥ परिवायगेण भणिओ, कुमरो छलघायमारणनिमित्तं । सुपुरिस! गरुया रयणी, अच्छामो एत्थ उज्जाणे ॥ १२०॥ पडिवन्ने कुमरेणं, तत्थुजाणम्मि ते समासीणा । किल निई सेवेमो, चित्तेणं दो वि सासंका ॥ १२१ ॥ खणमेत्तेणं दोन्नि वि, दाहिणवामेसु वच्छमूलस्स । अण्णोण्णघायणिरया, अलीयनिदाए सुत्त त्ति ॥ १२२ ॥ ते वाहित्तयपुरिसा, सुत्ता वीसत्थमाणसा सवे । कुमरो वि सत्थराओ, उहित्ता सणियमवकतो ॥ १२३ ।। काउं करम्मि खग्गं, अन्नस्स महातरुस्स मूलम्मि । पेच्छंतो संचिट्ठइ, अपमत्तो तस्स चरियाई॥ १२४ ॥ सुत्त त्ति मुणेऊणं, तेणं विणिवाइया उ ते पुरिसा । सयणे तमपेच्छंतो, जा जोवइ तत्थ सो कुमरं ॥ १२५ ॥ ता हकिऊण दुटुं, कुमरो आयडिऊण करवालं । पहणइ जंघासन्नं, भयरहिओ भीमबलजुत्तो ॥ १२६ ॥ एगेण पहारेणं, पडियं जंघाण जुयलयं तस्स । चकाहओ व रुक्खो, णिवाडिओ झत्ति धरपीए ॥ १२७ ॥ गंतुं असमत्थेणं, जीवियसेसेण तेण सो भणिओ । आसि अहं सुपसिद्धो, नामेण भुयंगमो चोरो ॥ १२८ ॥ तह अत्थि इह मसाणे, गेहं भूमीए मज्झयारम्मि । तत्थऽस्थि मज्झ भइणी, वीरमई नाम जुवइ त्ति ॥ १२९ ।। वडपायवस्स मूले, गंतूणं कुणसु तीए वाहरणं । जेणं भूमिघरस्सा, दारं उग्घाडए तुरियं ।। १३० ॥ तं परि द्रव्यसुप्तेषु प्रतिबुद्ध जीविअगडदत्तदृष्टान्तः। ।। ८७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy