SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ FOXOXOXOXOXOXOXXXX णिऊण सुंदर!, गेण्हसु सवं पि दविणजायं ति । चिट्ठसु तत्थ सुहेणं, अहवा वसिमम्मि गच्छेसु ॥ १३१॥ एवं जंपतो सो, कुमरेणासासिओ खणं एकं । गहिऊण तस्स खग्गं, पत्तो ता पेयभूमीए ॥ १३२ ॥ गंतूण कओ सदो, वडस्स मूलम्मि तीए जुवईए। आगंतूण तीए वि, घरस्स उग्घाडियं दारं ॥ १३३ ।। निज्झाइऊण सुइरं, रूवं बालाए विम्हिओ सहसा । चिंतइ नियहियएणं, एसा मयणस्स सबस्सं ॥ १३४ ॥ पुट्ठो य तीए सुंदर !, कत्तो कजेण केण| | वाऽऽयाओ? । कहिया तेण पउत्ती, तं सोउं दूमिया हियए ॥ १३५ ॥ भणिऊण महुरवयणं, नीओ पायालमंदिरे |कुमरो । गुरुगउरवेण तीए, दिन्नं पवरासणं तत्थ ॥ १३६ ॥ सप्पणयं चिय भणिओ, अयं एयं च विउलधणनिवहं । |तुम्हाऽऽयत्तं सवं, सुंदर ! विलसेसु सच्छंदं ।। १३७ ॥ पयडेउं वासहरं, भणिओ वीसमसु एत्थ सयणिजे । अयं X पुण गंतूणं, आणेमि विलेवणं तुज्झ ॥ १३८ ॥ एवं भणिऊणं सा, वासहराओ विणिग्गया सहसा । कुमरो वि नीइ| सत्थं, चिंतइ अह अप्पणो हियए । १३९ । माया अलियं लोहो, मूढत्तं साहसं असोयत्तं । निस्संसया तह चिय, महिलाण सहावया दोसा ॥ १४० ॥ अन्नं च-णं य घेप्पइ सुसिणेहिं, न विजई ण य गुणेहिं । न य लज्जइ न य माणिण, न य चाडुयसएहिं ॥ १४१ ॥ णं य खरकोमलवयणि, न विहवि न जोधणेण । दुग्गिझं मणु महिलहं, चिंतहि आयरेण ॥ १४२ ॥ अओ-जो जाइ जुवइवग्गे, सब्भावं मयणमोहिओ पुरिसो। दुत्तरदुक्खal समुद्दे, णिवडइ सो नत्थि संदेहो ॥ १४३ ॥ एवं च भाविऊणं, सयणतलं वजिऊण सो कुमरो । लुक्को अन्नपएसे, Xठविऊणं तत्थ पडिरूवं ॥ १४४ ॥ सयणिजस्स य उवरिं, जंतपओगेण जा सिला ठविया । सा झत्ति तीए मुक्का, न च गृह्यते सुस्नेहैः, न विद्यया न च गुणैः । न च लजया न च मानेन, न च चाटुकशतैः॥ २ न च खरकोमलवचनैन | विभवेन न यौवनेन । दुर्गाचं मनो महिलाना, चिन्तय आदरेण ॥ FBXXXXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy