SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिच न्द्रीयवृत्तिः ॥ ८८ ॥ |पडिया पलंकउवरिम्मि ॥ १४५ ॥ णाऊण चुन्नियं तं पहिट्ठहियया य भासई पावा । मह भाग्यं वहतो, किं जाणसि अत्तणो हियए ? ॥ १४६ ॥ सुणिऊण इमं वयणं, कुमरो वि पहाविओ तयाहुतं । गहिउं केसकलावे, भणिया सा एरिसं वयणं ॥ १४७ ॥ हा पावे ! को सक्कइ, मं मारेउं सुबुद्धिविहवेणं । जो जग्गइ परछडिं, सो नियछट्ठीए किं सुयइ ? ॥ १४८ ॥ गहिऊण य तं बालं, वसुमइभवणाओ निग्गओ कुमरो । रत्तो वि अइविरत्तो, तीए अइकूरचरिएहिं ॥ १४९ ॥ गंतुं रायसमीवे, रयणिपउत्ती य साहिया तेण । चोरो खग्गेण हओ, तस्सेसा आणिया भगिणी ।। १५० ।। तं चिय पायालहरं, बीयदिणे दंसियं णरवरस्स । रित्थं तं णरवइणा, समप्पियं नयरलोयस्स ॥ १५१ ॥ तुट्ठेणं नरवइणा, दिन्ना कुमरस्स निययधूय त्ति । नामेण कमलसेणा, कमला इव सयलजणदइया ।। १५२ ।। वरगामाण सहस्सं, सयं गइंदाण विउलभंडारं । पाइकाण य लक्खं, तुरयाणं दससहस्साइं ॥ १५३ ॥ एवं सो लद्धजसो, जण| मणणयणाण पुनिमायंदो । अलियं मुणेइ सबं, रहिओ चिरदिट्ठबालाए ।। १५४ ॥ जओ-ता लज्जा ता माणो, ताव य परलोयचितणे बुद्धी । जा न विवेयजियहरा, मयणस्स सरा पहुप्पंति ॥ १५५ ॥ एवं मयणायत्तो, सो चिट्ठ जाव निययभवणम्मि । ता एगा वरविलया, समागया कुमरपासम्मि ॥ १५६ ॥ दिन्नासणोवविट्ठा, भणिया कुमरेण केण कज्जेण । तं आगया सि सुंदरि ! ?, साहसु निययं अभिप्पायं ॥ १५७ ॥ भणियं तीए णिसुणसु, अवहियहियओ कुमार ! होऊणं । अहयं तुम्ह समीवे, पट्ठविया मयणमंजरिए ॥ १५८ ॥ एयं तुह संदिट्ठ, सुंदर ! गुरुविरहजलणतवियाए । जा गच्छइ न य जीयं, ता सिंचसु संगमजलेणं ।। १५९ ॥ अन्नं च णिसुणिऊणं, गयखेडुं तक्करस्स वहणं च । दुट्ठित्थीपरिहरणं, णरवइपमुद्देण य जणेणं ॥ १६० ॥ साहुकारं तुज्झं, कीरंतं अहियविम्हियमणा स । जीयं पि हु तुह दंसण-समुस्सुया धरइ किच्छेणं ।। १६१ ॥ सुणिऊण तीइ वयणं, दाउ हत्थट्ठियं च तंबोलं । भणिया चतुर्थ असंस्कृता ख्यमध्यय नम् । द्रव्यसुप्तेषु प्रतिबुद्धि जीवि अगडदत्तदृष्टान्तः । 11 66 11
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy