________________
सा दूइत्थी, सिणेहसारेहि वयणेहिं ।। १६२ ॥ कुसले ! पभणसु गंतुं, मा होसु समुस्सुया दिणे कइवि । पत्थावं लहिऊणं, सबं सुत्थं करिस्सामि ॥ १६३ ॥ अन्नम्मि दिणे सहसा, करहारूढा समागया पुरिसा । भवणम्मि पविसमाणा, दिट्ठा कुमरेण हिट्ठमणा ॥ १६४ । आलिंगिउं सहरिसं, अम्मापियरस्स कुसलपडिवत्ती । ससिणेहं परिपुट्ठा, पमुक्कघणअंसुनिवहेणं ॥ १६५ ॥ ता तेहि इमं भणियं, अम्मापियरस्स कुमर ! कुसलं ति । तहवि हु तुह विरहमहा-गहेण | गहियाइँ चिट्ठति ॥ १६६ ॥ कइवइदिणाण मज्झे, जइ गंतूणं न दंसणं कुणसि । ता कुमर ! निच्छएणं, विमुक्कजीवाण वञ्चिहिसि ॥ १६७ ॥ एवं निसामिऊणं सजावेऊण निययखंधारं । पत्तो रायसमीवे, जंपइ सो एरिसं वयणं
॥ १६८ ॥ तायस्स समीवाओ, उस्सुय करहारुहा दुवे पुरिसा । पहु ! मज्झ आणणत्थं, समागया कहसु जं जोग्गं| ol॥ १६९ ॥ णरवइणा तो भणियं, वच्चसु तं कुमर ! तायपासम्मि । नियपरिवारसमेओ, गंतूण पुणो नियत्तेसु
॥ १७० ॥ दाऊणमलंकारं, सम्माणेऊण महुरवयणेहिं । नियधूयाए समेओ, णरवइणा पेसिओ कुमरो ॥ १७१ ॥ काऊणं संजत्ति, दावावेउं पयाणयं सिबिरं । एगरहेणं कुमरो, सयं ठिओ नयरिमज्झम्मि ।। १७२ ।। जामिणिपढमे | पहरे, दूईए संगमीइ पासम्मि । कुमरेण निययपुरिसो, पट्टविओ जाणणट्ठाए ।। १७३ ॥ गंतूण तेण भणियं, सिबिरं| | अम्हाण पवसियं मग्गे। एगागी रायसुओ, चिट्ठइ तुम्हाण कज्जेण ॥ १७४ ॥ ता सुंदरि ! गंतूणं, आणसु लहु
मयणमंजरिं तत्थ । जेण समीहियकज्जं, संपजइ अज तुम्हाणं ।। १७५ ।। सुणिऊण तस्स वयणं, गंतूणं संगमी |तुरियतुरियं । नियसामिणीइ साहइ, जं भणियं कुमरपुरिसेण ॥ १७६ ॥ आयन्निऊण सहसा, रहससमुच्छलियबहलरोमंचा । संचल्लिया खणेणं, सुसहिसहाया नियघराओ ॥ १७७ ॥ पत्ता कुमरसमीवं, आरूढा मयणमंजरी| जाणे । आरुहसु सुयणु! सिग्छ, इय भणिया रायतणएणं ।। १७८ ॥ अह चोइऊण तुरए, रज्जु गहिऊण वाम