________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ८९॥
XOXOXOXOXOXOXOXOX8XOX8
हत्थेणं । णीहरिओ नयरीए, संपत्तो निययकडयम्मि ।। १७९ ॥ तुरियं पयाणढक्का, दवाविया तेण पत्तमित्तेणं । काऊण सुसंजत्तिं, चलियं सेन्नं समत्थं पि ॥ १८० ॥ अणवरयपयाणेहिं, विसयं लंघेवि भुवणपालस्स । पत्तो महा- असंस्कृताअरन्ने, सावयतरुसंकुले भीमे ॥ १८१ ॥ अइविसममहादुमसं-कुलम्मि मग्गम्मि वञ्चमाणस्स । सबजणाणंदयरो, ख्यमध्ययपाउसकालो समणुपत्तो ॥ १८२ ॥ तम्मि य मणहरकाले, बच्चइ कुमरो वणस्स जा मज्झे । सहस त्ति भिल्लसामी, ता
al नम्। पडिओ तस्स सिबिरम्मि ॥ १८३ ॥ तस्स बलेणं बलद-प्पिएण सहसा कुमारखंधारं । पवणेण व घणवंद, पक्खित्तं चउसु वि दिसासु ॥ १८४ ॥ एगेण संदणेणं, सहिओ णियपणइणीए रायसुओ । रणमज्झे सो एको, हरि व मायंग
द्रव्यसुप्तेषु जूहस्स ।। १८५॥ ता बाणावलिपहयं, भग्गं भिल्लाण तं बलं सवं । अन्नन्नदिसि पलाणं, गंधगयस्सेव करिजूहं ॥१८६॥
प्रतिबुद्धि|तं पुण पलायमाणं, भिल्लवई पेच्छिऊण नियसेन्नं । निडरमक्कोसंतो, सहसा सवडंमुहो चलिओ ॥ १८७ ॥ अणवरयं
जीविते दोन्नि वि, अन्नोन्नं पक्खिवंति सरणिवहे । एको वि न वि छलिज्जइ, निउणत्तणओ धणुवेए ॥ १८८॥ तत्तो चिंतियं
अगडदत्तकुमरेण-बुद्धीए पवंचेण य, छलेण तह मंततंतजोएण । पहणिज्जइ पडिवक्खो, जस्स न नीईए सक्केजा ॥ १८९ ॥ दृष्टान्तः। ता एसो भिल्लवई, धणुगुणसत्थेसु लद्धमाहप्पो । ण य सका पहणेलं, तेण उवायं विचिंतेमि ॥ १९० ॥ एवं च चिंतिऊणं, भणिया कुमरेण सा निययभज्जा । कुणसु पिए! सिंगारं. उवविससु रहस्स तुंडम्मि ।। १९१ ।। उवविद्याए तीए, दह्नणं रूवसंपयं पवरं । दिहिं तत्थ निवेसइ, पहओ मयणस्स बाणेहिं ॥ १९२ ॥ नीलुप्पलपत्तसरि-च्छएण आरामुहेण बाणेण । वच्छत्थलम्मि सहसा, तो पहओ रायतणएणं ॥ १९३ ॥ मम्मपएसम्मि हओ, पडिओ भूमीए
॥८९ ॥ भिल्लनरनाहो । ईसिवियासियणयणो, जंपइ सो एरिसं वयणं । १९४ ॥ अवि य-नाहं तुह सरपहओ, पहओ कुसुमाउहस्स बाणेण । अहवा किमेत्य चोज्जं, मयणेणं को वि न हु छलिओ ? ॥ १९५ ॥ एवं पयंपिऊणं, कालगओ