________________
BXCXCXCXXXXXXBXBX-X---
| भिल्लसामिओ झत्ति । एत्थंतरम्मि कुमरो, नियपरिवारं पलोएइ ।। १९६ ॥ जाव न रहे न तुरए, सेवयपुरिसे य णेय वरसुहडे । एगरहेणं कुमरो, संचलिओ नियपुराहुत्तं ॥ १९७ ॥ कह कहवि तं अरन्नं, सो कुमरो लंघिऊण भयरहिओ । गोउलमेगं पत्तो, गावीनिवहेण रमणीयं ॥ १९ ॥ एत्थंतरम्मि कुमरं, दहूणं गोउलाउ दो पुरिसा । पत्ता कुमरसमीवं, भणति महुरेहि वयणेहिं ॥ १९९ ॥ कत्तो सि तुमं नरवर ! ?, कत्थ व वञ्चिहिसि कहसु अम्हाणं ? । संखउरे| वच्चामो, भणिया ते रायतणएणं ।। २०० ।। तो तेहि पुणो भणियं, सुपुरिस ! अम्हे वि तुज्झ सत्थेणं । संखउरे वञ्चामो, जइ सुपसाओ तुमं होसि ॥ २०९ ॥ एवं ति होउ पडिव - ज्जिऊण जोएइ जा रहे तुरए । ता सत्थेल्लयपुरिसा, भणति एतारिसं वयणं ।। २०२ ।। एएणं मग्गेणं, अस्थि महंतं अईव कंतारं । तस्स य मज्झे चिट्ठइ, चोरो दुज्जोहणो चंडो ॥ २०३ ॥ मयमत्तो गलगजिं, कुणमाणो करिवरो य अइविसमो । दिट्ठीविसोय सप्पो, वग्घो तह दारुणो अत्थि ॥ २४ ॥ अन्ने वि सावयगणा, कूरा मंसासिणो य दुप्पेच्छा । एवं नाऊण मणे, वच्चसु एएण मग्गेण ॥ २०५ ॥ कुमरेण तओ भणिया, मा कुणह भय पयट्टह पहम्मि । कुसलेणं संखउरे, संपत्तादेमि किं बहुणा · ? ॥ २०६ ॥ एवं निसामिऊणं, अण्णे सत्थेल्लया णरा बहवे । रायतणएण समयं, संचलिया मुक्कभयपसरा ॥ २०७ ॥ एत्थंतरम्मि एगो, दीहज बामउडभूसियसरीरो । भसमुद्भूलियगत्तो, तिसूलचक्केण य सणाहो ॥ २०८ ॥ परिचारयपरियरिओ, पिच्छियलिंगेण वावडकरग्गो | तेयस्सी सुपसिद्धो, महवइओ तत्थ संपत्तो ॥ २०९ ॥ तेण य भणिओ कुमरो, तुम्ह सुसथेण पुत्त ! अहयं पि । संखउरे वच्चामी, तिव्थाणं दंसणनिमित्तं ।। २१० ॥ अन्नं च मह समीवे, कइवि हु चिट्ठति त ! दीणारा बलिपूयत्थं दिन्ना, देवाणं धम्मियणरेहिं ॥ २११ ॥ ते गेहेसु महायस !, वच्चामो जेण निव्भया अम्हे । एवं बहु भणिऊणं, समप्पिओ दविणनिवहो ति ॥ २१२ ॥ ताहे सो परितुट्ठो, आसीसं देइ
0X018