________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ९० ॥
नरवरसुयस्स । सत्थिल्लएहि सद्धि, संचलिओ कवडकयवेसो ॥ २१३ ॥ मुणिउं तस्स सरूवं, कुमरो चिंतेइ हिययमज्झमि । एएण समं गमणं, न सुंदरं होइ परिणामे ॥ २१४ ॥ एवं हियए परिभा-विऊण कुमरेण चोइया तुरया । मग्गे रहो पयट्टो, संपत्तो गहण सम्मि ॥ २१५ ॥ तेण महनइएणं, भणिया सत्थेल्लया इमं वयणं । अज्ज अहं तुम्हाणं, पाहुनं सहा काहं ॥ २१६ ॥ अत्थि इह रन्नमज्झे, गोउलमेगं पहूयधणनिवहं । तत्थ मए वरिसालो, आवंतेणं कओ आसि ॥ २१७ ॥ तम्मि भए गोउलिया, सबै आवज्जिया नियगुणेहिं । दाहिंति अज्ज भोजं, ता तुम्हे पाहुणा | मज्झ ॥ २९८ ॥ एवं निमंतिऊणं, गंतूण समागओ महावइओ । पायसघयदहियाणं, भरिऊणं भंडए गरुए ।। २९९ ।। आगंतूण य तेणं, भणिओ कुमरो वि महुरवयणेहिं । पुत्तय ! अज्जऽम्हाणं, हियइच्छियनिधुई कुणसु ॥ २२० ॥ कुमरेण तओ भणियं, गुरुवियणा मज्झ उत्तमंगम्मि । वट्टइ अन्नं च जई-ण भोयणं कप्पए णेय ॥ २२९ ॥ सत्थेल्लया य सवे, भणिया कुमरेण दिट्ठिसन्नाए । ण हु एयं भोत्तवं, एएण समाणियं भत्तं ॥ २२२ ॥ अवगन्निऊण कुमरं, भुत्तं तं भोयणं विसविमिस्सं । भुंजियमेत्ता सवे, सहसा णिच्चेयणा जाया ॥ २२३ ॥ जममंदिरं पवन्ने, सधे ते जाणिउं महावइओ | मेल्लंतो सरनिवहूं, पहाविओ कुमरवहणत्थं ॥ २२४ ॥ कुमरेण सकोवेणं, सरनिवहं वंचिऊण वेएण । मम्मपएसे पहओ, एगेणं अद्धयंदेणं ॥ २२५ ॥ अह सो महीए पडिओ, जीवियसेसो परंपए एयं । पुत्त ! अहं सो दुज्जेओ, चोरो दुज्जोहणो नाम ॥ २२६ ॥ निव्भयचित्तेण तए, मह चित्तं रंजियं महाभाग ! । जीवियसेसो अहयं, संपत्तो बाणघाण || २२७ ।। आयन्नसु मह वयणं, एयस्स गिरिस्स वामपासम्मि । सरियाण दोण्ह मज्झे, देवउलं | अस्थि रमणीयं ।। २२८ ।। तस्स य पच्छिमभाए, तलिणसिला सज्जिया सुजत्तेणं । तं पेल्लिऊण वामे, भूमिघरं तत्थ १ अर्द्धचन्द्रेण - बाणेन ।
KKKKKKKKKKKK)
चतुर्थ असंस्कृता
ख्य मध्ययनम् ।
द्रव्यसुतेषु प्रतिबुद्धजीवि
अगडदत्तदृष्टान्तः ।
॥ ९० ॥