________________
P
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीय परीषहाध्ययनम् ।
॥५४॥
जाइस्सरो निजमाणो अप्पणिज्जियाए भासाए बुब्बुयइ । अप्पणा चेव सोयंतो, जहा-मए चेव पवत्तियं । एवं सो वेवमाणो साहुणा अतिसयनाणिणा एगेण दीसइ । तेण भन्नइ-सयमेव य लुक्ख लोविया, अप्पणिया य वियड्डि खाणिया । ओवाइयलद्धओ य सि, किं छेला ! बेबे ति वाससे ॥ १६ ॥ तो सो छगलगो तेण पढिएण तुण्हिको ठिओ। तेण घिजाइएण चिंतियं-किं पि पवइयगेण पढियं, तेण एस तुहिको ठिओ। तओ सो तं तवस्सि भणइ
किं भयवं! एस छगलगो तुम्भेहिं पढियमेत्ते चेव तुण्हिक्को ठिओ? । तेण साहुणा तस्स कहियं-जहा एस तव | पिया । किमभिन्नाणं ? । तेण भणियं-अहं पि जाणामि, किं पुणो एसो चेव कहिहित्ति ? । तेण छगलगेण पुत्वभवे पुत्तेण समं निहाणगं निहियं । तं गंतूण पाएहिं खरवडेइ, एयमभिन्नाणं । पच्छा तेण मुक्को, साहुसमीवे धम्मं सोऊण भतं पञ्चक्खाइऊण देवलोगं गओ । एवं तेण सरणमिति काउं तडागारामे जन्नो पवत्तिओ तमेव असरणयं जायं । अइपंडिओ सि । लग्गो सिरोहरं मोडेउं । सो भणइ-सुणसु लोइयं सुहासियमेग-नयणहीणहं दीणवयणहं करचरणपरिवज्जियह, बालवुडपहुखंतिवंतहं वेसासियहं वाहियहं । रमणि समणवणि सरणपत्तहं दुहियहं दीणहं दुत्थियहं, नियं जे पहरंति ते सत्त वि कुल सत्तमइ फुडं पायालहि नेति ॥ १७ ॥ अइवायालो सि त्ति तस्स वि गहियाणि ॥ | गंतुं च पयत्तो। चिंतियं च देवेण–'अवगओ ताव चरणपरिणामो एयस्स, ता सम्मत्तं परिक्खामि त्ति विउविया
आवनसत्ता मंडियटिक्किदविभूसिया एगा साहुणी । सो तं दट्टण भणइ-कडए ते कुंडले य ते, अंजियच्छि ! तिलए य ते कए । पवयणस्स उड्डाहकारिए !, दुट्ठा सेहि ! कतो सि आगया ॥ १८ ॥ तीए रूसिऊण भण्णइ-राईस
तडागिका । २"नयनहीनेभ्यो दीनवचनेभ्यः करचरणपरिवर्जितेभ्यः, बालबद्धप्रभक्षान्तिमद्भ्यो वैश्वासिकेभ्यो व्याधितेभ्यः । रमणे |श्रमणवने शरणप्राप्तेभ्यः दुःखितेभ्यो दीनेभ्यो दुस्थितेभ्यः । निर्दयं ये प्रहरन्ति ते सप्तापि कुलानि सप्तमे स्फुटं पाताले नयन्ति ॥१७॥"
॥५४॥