SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ | रिसबमेत्ताणि, परच्छिडाणि पेच्छसे । अप्पणो बिल्लमत्ताणि, पिच्छंतो वि न पिच्छसे ॥ १९ ॥ तहा-समणो सि य संजओ य सि, बंभयारी समलेढुकंचणो । वेहांरियवायओ य ते, जेट्ठज्जा! किं ते पडिग्गहे ? ॥ २०॥ एवं ताए सो उड्डाहिओ समाणो विलिओ अग्गओ गच्छइ, जाव पेच्छइ वेउवियखंधावारमागच्छंतं । सो तस्स निवट्टमाणो दंडियस्सेव संवडहुत्तो गओ। तेण हत्थिखंधाओ ओरुहित्ता वंदिओ, भणिओ य-अहो ! मम परममंगलं जं साहू मए अज दिट्ठो, ता भयवं! ममाणुग्गहत्थं फासुयएसणिजं इमं मोयगाइसंबलं घेप्पउ । सो नेच्छइ । नाहं अज्ज मुंजिस्सामि । भायणे आभरणगाणि छूढाणि मा दीसिहिंति । तेण दंडिएण बलामोडिए पडिग्गहो गहिओ, जा मोयगे छुभइ, ता पेच्छइ आभरणगाणि । पच्छा आसुरत्तेण भिउडिं काऊण खरंटिओ-हा अणज्ज! मम पुत्तगाणं इमाणि आभरणगाणि, तुमे ते वावाइया, ता कत्थ वच्चसि संपयं तुम ? ति । सो भयभीओ न किंचि जंपइ । एत्थंतरे उवसंहरिऊण मायाजालं पयडीहूओ देवो। संबोहिओ एसो-हा! न जुज्जइ तुम्हं विसिट्ठागमधराणं एवंविहपरिणामो, मझं च अणागमणं परमाणंदनिब्भरा ण याणंति देवलोए देवा कालमइक्कमंतं, तुम पि ठिओ देवपेच्छणएण अवहरियहियओ उद्धट्ठाणेण छम्मासे । अन्नं च-जाणंति चेव भयवंतो, जहा-संकंतदिवपेमा, विसयपसत्ताऽसमत्तकत्तबा । अणहीणमणुयकज्जा, नरभवमसुहं न इंति सुरा ॥२१॥ पच्छा अज्जासाढसरी वेरग्गमुवगओ निंदिउमाढत्तो अत्ताणयं, जहा"हँउ तुह संतिउ हियय! नाणु हउ तुज्झ नरत्तणु । ह्य तुह मइ हउ पुरिसयार हउ तुह धीरत्तणु ॥१॥ हय निल्लजिम लज्जितः। २ सन्मुखं । ३ "हतं तव सरकं हृदय!ज्ञानं हतं तव नरत्वम् । हता तब मतिः हतः पुरुषकारो हतं तव धीरत्वम् ॥१॥हा! निर्लजत्वं पाप! तव हा हा! तब पृष्टत्वम् । जानतोऽपि जिनानां वचनं यदेतद् दुश्चेष्टत्वम् ॥२॥ किं रे मानस ! त्वं धत्तरितं ? किं वा सनिपातेन आपू. पारितम्। किं वा पाप! अभव्यस्य तुल्यं यज्जानदपि मार्गाद् भ्रष्टम् ॥३॥ विषयभ्रष्टम् हृदय! किं परमार्थ जानत् । उत्तमगुणस्थानात् प्रना ITIजनमध्ये तिरस्कृतम् ॥ ५॥ सम्पति शान्तं भूत्वा कुरु गुरुकर्मक्षयङ्करं । निर्मलं संयम तपो विशिष्टं बासमभ्यन्तरम् ॥५॥" उ०अ०१०
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy