________________
रे जीव ! कुलं सीलं जाई जसो लज्जा य परिचत्ता तस्स एरिसी अवत्था जाया। ततो वेरग्गमग्गवडिओ रजं रडं पुर-19
सनत्कुमारlal मंतेउरं च सयणवग्गाइयं परिचइय तणमिव सुबयायरियसमीवे निक्खंतो। ततो चउत्थ-छट्ठ-ऽहमाईहिं विचित्ततवोकम्मेहिं l चक्रिणो अप्पाणं भाविय संलेहणापुवं गतो सणंकुमारं कप्पं । आउयक्खए रयणपुरे सेट्ठिसुतो जिणधम्मो नाम जातो । सो य|
वक्तव्यता। जिणवयणभावियमई सम्मत्तमूलं दुवालसविहं सावगधम्मं पालितो जिणिंदपूयारतो कालं गमेइ । इतो य सो नागदत्तो पियाविरहदुक्खिओ नट्ठचित्तो गुरुअट्टज्झाणेण परिखवियसरीरो मरिउं बहुतिरियजोणीसु भमिऊण ततो सीहउरे नयरे अग्गिसम्मो नाम बंभणसुओ जातो । कालेण य तिदंडिवयं घेत्तुं दोमासखमणाइतवोरत्तो रयणपुरमागओ। तत्थ य हरिवाहणो नाम राया भगवभत्तो, सो तेण तत्थागओ नाओ, जहा-एत्थ को वि महातवस्सी आगतो। पारणयदिणे राइणा निमंतितो घरमागतो । एत्थंतरे जिणधम्मो सावगो तत्थ देवजोगेण आगतो। तं दटुं पुबजायवेरेण मुणिणा रोसारुणलोय
ण राया भणितो-जइ ममं भुंजावेसि तो इमस्स सेहिस्स पट्ठीए उण्हपायसपत्तीए भुंजावेह । रन्ना भणितो-अन्नपुरि-19 सपट्टीए भुंजावेमि । ततो मुणिणा वि जम्मंतरजणियवेराणुबंधेण वुत्तो राया-न अन्नहा जेमेमि । ततो रन्ना अणुरागेण पडिवन्नं । सिट्ठी वि 'पुट्टिट्ठियपत्तिदाहं पुवदुकयकम्मफलमेयमुवट्ठियं ति मन्नमाणो सम्मं सहइ । ततो भुत्ते ससोणियोहारुमंस-वसा पट्ठीतो उक्खया पत्ती । ततो घरं गतो सम्माणिऊण सयणवग्गं खामेऊण य चेइयपूर्य काऊण घेत्तूण समणदिक्खं निग्गतो नयरातो। गतो गिरिसिहरे, तत्थ अणसणं काऊण पुवदिसमद्धमासं काउस्सग्गेण ठितो, एवं सेसासु वि दिसासु | अद्धमासं अद्धमासं । ततो पट्टीए गिद्ध-काग-सिवाईहिं खजंतो तं पीडं सम्म सहिय नमोकारपरो मरिउ सोहम्मे कप्पे इंदो जातो । भगवो वि तस्सेव वाहणं एरावणो जाओ तेण आभिओगिककम्मणा । ततो एरावणो चुतो नरतिरिएसु हिंडिय असियक्खो जक्खो जातो । सको वि तओ चुतो हत्थिणाउरे नयरे सणकुमारचक्की जातो । एवं वेरकारणं ति ।