________________
महाबल
राजस्य वक्तव्यता।
वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए । कप्पे दससागरोवमठिइए देवे उववन्ने । ततो चुए सेट्टिकुलंसि वाणियगामे नगरे पुत्तत्ताए उववन्ने । तए णं से X 'सुदंसण' त्ति कयनामे उम्मुक्कबालभावे समणस्स भगवतो महावीरस्स अंतिए पवइऊण सिद्धे । एष व्याख्याप्रज्ञप्तिभणितो महाबलः परिकथितः । यदि वाऽन्यः कोऽपि विदितः समयज्ञानां ततः स एवात्र वाच्य इति सप्तदशसूत्रार्थः॥ ३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१ ॥ इत्थं महापुरुषोदाहरणैर्मानपूर्वकक्रियामाहात्म्यमभिधायोपदेणुमाह
कहं धीरो अहेऊहिं, उम्मत्तु व महिं चरे? । एए विसेसमादाय, सूरा दढपरकमा ॥५२॥ व्याख्या-कथं' केन प्रकारेण धीरः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनाऽऽलजालभाषितया 'महीं' पृथिवीं 'चरेत् भ्रमेद् ? नैव चरेदित्यर्थः । किमिति ? यतः 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वाद् मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः । अतो भवताऽपि विशेषज्ञेन धीरेण च सता अस्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ ५२ ॥ किञ्च
अचंतनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरितेगे, तरिस्संति अणागया ॥५३॥ व्याख्या-अत्यन्तम्-अतिशयेन निदानक्षमा-कर्ममलशोधनसमर्था, 'दैप् शोधने' इत्यस्य च निदानशब्दः सिद्धा, सत्या 'मे' मया भाषिता 'वाक्' जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाsीकृतया अताएः' सीर्णषमा, सरन्ति
उ०म०४४