SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ IA श्रीउत्तराध्ययनसूत्रे श्रीनेमिच अष्टादर्श संयतीयाख्यमध्ययनम्। न्द्रीया XOXOXOXOXOX सुखबोधाख्या लघुवृत्तिः । महाबलराजस्य वक्तव्यता। ॥२५८॥ XOXOXOXOXOXOXOXOXOXO जाव ऊसीसगमूले ठवेइ । तए णं महबले सरसगोसीसचंदणाणुलित्ते सवालंकारविभूसिए पुरिससहस्सवाहिणीय सिबियं दुरूढे, एगाए वरतरुणीए धरियायवत्ते, दोहिं वरतरुणीहिं चालिजमाणवरचामरे, अम्मापिईहिं सहिए, महया भडचडयरेणं 'धन्ने णं कयत्थे णं सुलद्धजम्मे णं महबले कुमारे, जणं संसारभउबिग्गे विसं व अवहाय कामभोगे पढमवयत्थे चेव | पञ्चयई' त्ति पसंसिजमाणे पलोइज्जमाणे अंगुलीहिं दाइजमाणे पुप्फफलाई अंजलीहिं अवकिरिजमाणे पोत्तंतेहिं वीइज्जमाणे दाण दलमाणे हथिणाउरं नयरं मझमज्झेणं निग्गच्छित्ता जेणेव धम्मघोसे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता सीयातो पच्चोरुहइ । तए णं महब्बलकुमारं पुरतो काउं अम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता एवं वयासीएस णं देवाणुप्पिया! महबले कुमारे संसारभउबिग्गे कामभोगविरत्ते तुम्हमंतिए पचयइ, तं एयन्नं देवाणुप्पियाणं सीस| भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया!। तए णं धम्मघोसे अणगारे एवं वयासी-अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहिं । तए णं से महब्बले धम्मघोससूरिणा एवं वुत्ते समाणे हद्वतुढे धम्मघोसं अणगारं बंदित्ता नमंसित्ता | उत्तरपुरत्थिमं दिसीभागमवकमइ, अलंकारं ओमुयइ । पभावती देवी थूलमुत्तावलिपगासाई अंसूणि विणिम्मुयमाणी उत्तरिजेणं तमलंकारं पडिच्छइ, एवं वयासी-घडियत्वं जाया !, जइयचं जाया!, अस्सि अट्ठे नो पमाइयवं । तए णं | तस्सऽम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । तते णं से महबले सयमेव पंचमुट्ठियं लोयं करेइ, जेणेव धम्मघोसे तेणेव उवागच्छइ, वंदइ, नमसइ, एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते! लोए जराए मरणेण य, तं तुम्हे देवाणुप्पिया! सयमेव संपवावेह, मुंडावेह, सिक्खावेह । तए णं धम्मघोसे सूरी सयमेव पवावेइ जाव सिक्खावेइ । तए णं महबले अणगारे जाए पंचसमिए तिगुत्ते चोद्दसपुषधरे यावि होत्था। तए णं बहूहिं चउत्थ-छट्ठ-ऽट्ठमाईहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे दुवालस ॥२५८॥ OXOXOXON
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy