SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ महाबलराजस्य वक्तव्यता। XOXOXXXXXXXXXX दुरणुचरे, एत्थ णं जहा सुदुकरं जवा लोहमया चावेत्तए, गंगामहानईए पडिसोयं गमित्तए, महासमुदं भुयाहि तरित्तए.ME दित्तं वा अग्गिसिहं पिवित्तए, तहा दुरणुचरं एवं असिधारासंचरणं व वयं चरित्तए; नो खलु कप्पइ जाया! निगंथाणं आहाकम्मिए वा जाव बीयभोयणे वा भुत्तए वा, तुम सि णं जाया! सुकुमाले सुहोइए नालं खुहा-पिवासा-सी| उण्हाइपरीसहोवसग्गे य उइण्णे भूमिसयणे केसलोचे अण्हाणे बंभचेरे मिक्खायरियं च अहियासित्तए, तं अच्छाहि ताब जाया! जावऽम्हे जीवामो। तए णं से महबले एवं वयासी-इमे खलु निग्गंथे पावयणे दुरणुचरे कीवाणं कायराणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं, धीरस्स निच्छियमइस्स नो खलु एत्थ किंचि दुकर, तं अणुजाणह मम पबइत्तए। तए णं महबलं कुमारं अम्मापियरो जाहे नो संचाएंति पन्नवित्तए ताहे अकामाई चेव अणुमण्णित्था । तए णं बले राया कोडुबियपुरिसेहिं हत्थिणारं नयरं सभितरबाहिरियं आसियसम्मजितोवलितं कारवेइ जहा उवाइए। | तए णं ते अम्मापियरो महबलं कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयाविति । अट्ठसएणं सोवनियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं सविडीए जाव रवेणं महया निक्खमणाभिसेएणं अभिसिंचंति, करंजलिं सिरसि कट्ठ एवं वयासी-भण जाया ! किं देमो? किं पियं करेमो? के णं ते अट्ठो। तते णं से महबले एवं वयासी-इच्छामि |णं अम्मतातो! कुत्तियावणाओ सयसहस्सेण एगेणं पडिग्गहं एगेणं रयहरणं एगेणं कासवयं च सद्दावेउं । तए णं बले राया कोडुंबियपुरिसेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च सयसहस्सेणं पत्तेयमाणावेइ, कासवगं च सयसहस्सेणं सहावेइ । तए णं से कासवे सुइभूए बलेण रन्ना अब्भणुनाए समाणे अट्ठगुणाए पोत्तीए पिणद्धमुहे चउरंगुलवज्जे केसे कप्पेइ । तए णं सा पभावती छिन्नमुत्तावलिप्पगासाई अंसुयाइं विणिम्मुयमाणी हंसलक्खणेणं पडसाडएणं ते पडिच्छा। नापितम्।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy