SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यमध्ययनम्। वृत्तिः । महाबल राजस्य वक्तव्यता। श्रीउत्तरा-16एवं वयासी-तहा णं तं अम्मयातो ! जणं तुन्भे वयह 'तुमं एगे पुत्ते जाव पवइहिसि' परं माणुस्सए भवे जाइजर रामध्ययनसूत्रे रणरोगसोगवसणसयाभिभूए अधुवे संझन्भरायसरिसे सुविणगदंसणोवमे विद्धंसणधम्मे, एवं खलु केस णं जाणइ अम्मश्रीनेमिच- यातो! के पुविं गच्छति ? के पच्छा गच्छति ?, तं इच्छामि णं लहुं चेव पवइत्तए । तए णं सा पहावती एवं वयासी-इम न्द्रीया ते जाया! सरीरगं विसिहरूवलक्खणोववेयं विन्नाणवियक्खणं रोयरहियं सुहोइयं पढमजोवणत्थं, तं अणुहोहि ताव जाया ! सुखबोधा | सरीरजोधणगुणे पच्छा पवइहिसि। तए णं से महब्बले एवं वयासी–एवं खलु अम्मयातो! माणुस्सगं सरीरं दुक्खाख्या लघु ययणं विविहवाहिघत्थं अट्ठियकढुट्ठियं सिराण्हारुसंपिणद्धं असुइनिहाणं मट्टियभंडं व दुब्बलं अणिट्ठियसंठप्पं जराघुणियं , तं इच्छामि णं पव्वइत्तए । तए णं सा पहावती एवं वयासी इमाओ ते जाया! सबकलाकुसलाओ मद्दव-ऽजव-खमा॥२५७॥ विणयगुणजुत्तातो मियमहुरभासिणीओ हावभाववियक्खणातो विसुद्धकुलसीलसालिणीतो पगब्भवयाओ मणाणुकूलातो भावाणुरत्ताओ तुज्झ अट्ठ भारियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले कामभोगे पच्छा पवइहिसि । तए णं से महबले एवं वयासी-इमे खलु माणुस्सगा कामभोगा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्ताऽऽसवा सुक्क-सोणियसमुब्भवा अप्पकालिया लहुसगा परिकिलेससज्झा कडुयविवागा दुक्खाणुबंधिणो अबुहजणसेविया सिद्धिगमणविग्घा, तं इच्छामि णं पवइत्तए । तए णं तं अम्मापियरो एवं वयासी-इमे ते जाया! अजय-पज्ज य-पिइपज्जागए सुबहू हिरन्ने सुवण्णे विउले धणधन्ने जाव सावएज्जे, तं अणुहोहि ताव जाया! विउले माणुस्सए इडिसकारे समुदए पच्छा पबइहिसि । तए णं से महबले एवं वयासी-इमे खलु हिरन्ने जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मचुसाहिए अधुवे विजुलयाचंचले, तं इच्छामि पवइत्तए । तए णं अम्मापियरो जाहे नो संचाएंति विसयपत्वत्तणीहिं पन्नवणाहिं पन्नवित्तए ताहे संजमुवेयजणणीहिं पन्नवणाहिं पन्नवेमाणा एवं वयासी-इमे खलु जाया ! निग्गंथे पावयणे | ॥२५७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy