SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यमध्ययनम्। श्रीउत्तरा- एके' परे सम्प्रत्यपि, क्षेत्रान्तराऽपेक्षया इत्थमभिधानम् , तथा तरिष्यन्ति 'अनागताः' भाविनो भवोदधिमिति शेष ध्ययनसूत्रे | इति सूत्रार्थः ॥ ५३ ॥ यतश्चैवमतःश्रीनेमिच Tell कहं धीरे अहेऊहिं, अत्ताणं परियावसे । सवसंगविणिम्मुक्के, सिद्धे हवइ नीरए ॥५४॥त्ति बेमि॥ न्द्रीया । __व्याख्या-कथं धीरोऽहेतुमिरात्मानं "परियावसि" त्ति पर्यावासयेत् ? कथमात्मानमहेत्वावासं कुर्यादित्यर्थः । सुखबोधा किं पुनरात्मनोऽहेत्वनावासकरणे फलम् ? इत्याह-सर्वे सङ्गाः-द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वाद् एत एव ख्या लघु | क्रियादिवादास्तैर्विनिर्मुक्त:-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः । तदनेनाऽहेतुपरिहारस्य सम्यग्ज्ञानवृतिः । | हेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः॥ ५४ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥२५९॥ महाबल राजस्थ वक्तव्यता। ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां __सुखबोधायां संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥ ॥२५९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy