SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ अथ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् । मृगापुत्रवक्तव्यता। व्याख्यातमष्टादशमध्ययनम् । अधुना एकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने भोगर्द्धित्याग | उक्तः, तस्माच्च श्रामण्यमुपजायते, तचाऽप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभद्दो तत्थ, मिगा तस्सऽग्गमाहिसी॥१॥ तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ | नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदुगो चेव, निचं मुइयमाणसो ॥३॥ | मणिरयणकोहिमतले, पासायालोयणे ठिओ। आलोएइ नगरस्स, चउक्कतियचच्चरे ॥४॥ अह तत्थ अइच्छंतं, पासई समण संजयं । तवनियमसंजमधरं, सीलहूं गुणआयरं ॥५॥ तं देहई मियापुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्ठपुवं मए पुरा ॥६॥ साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे। मोहंगयस्ससंतस्स, जाईसरणं समुप्पन्नं ॥७॥ जाईसरणे समुप्पन्ने, मियापुत्ते महिडिए । सरई पोराणियं जाई, सामन्नं च पुराकयं ॥८॥ व्याख्या-सुगमम् । नवरम्-'काननोद्यानशोभितः' इत्यत्र काननानि-बृहद्वृक्षाश्रयाणि वनानि, उद्यानानि-आरामाः क्रीडावनानि वा ॥ “दमीसरि" ति दमिनाम्-उपशमिनामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ "नंदणे सो उ" त्ति
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy