________________
अथ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ।
मृगापुत्रवक्तव्यता।
व्याख्यातमष्टादशमध्ययनम् । अधुना एकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने भोगर्द्धित्याग | उक्तः, तस्माच्च श्रामण्यमुपजायते, तचाऽप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभद्दो तत्थ, मिगा तस्सऽग्गमाहिसी॥१॥ तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ | नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदुगो चेव, निचं मुइयमाणसो ॥३॥ | मणिरयणकोहिमतले, पासायालोयणे ठिओ। आलोएइ नगरस्स, चउक्कतियचच्चरे ॥४॥
अह तत्थ अइच्छंतं, पासई समण संजयं । तवनियमसंजमधरं, सीलहूं गुणआयरं ॥५॥ तं देहई मियापुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्ठपुवं मए पुरा ॥६॥ साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे। मोहंगयस्ससंतस्स, जाईसरणं समुप्पन्नं ॥७॥ जाईसरणे समुप्पन्ने, मियापुत्ते महिडिए । सरई पोराणियं जाई, सामन्नं च पुराकयं ॥८॥
व्याख्या-सुगमम् । नवरम्-'काननोद्यानशोभितः' इत्यत्र काननानि-बृहद्वृक्षाश्रयाणि वनानि, उद्यानानि-आरामाः क्रीडावनानि वा ॥ “दमीसरि" ति दमिनाम्-उपशमिनामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ "नंदणे सो उ" त्ति