________________
उरभ्रष्टा
अथ औरभ्रीयाख्यं सप्तममध्ययनम् ।।
न्तः
।
व्याख्यातं क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनम् । साम्प्रतमौरधीयं सप्तममारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तम् , तच रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽपायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदमध्ययनम् । अत्र |
चोरभ्रादिदृष्टान्तपनकमभिधेयम् । यदाह नियुक्तिकृत्-“ओरब्भे कागिणी अबए य ववहारे सायरे चेव । पंचेए KI दिलुता, ओरब्भीयम्मि अज्झयणे ॥ १॥” तत्रोरभ्रदृष्टान्ताभिधायकमिहादिसूत्रम्| जहाऽऽएसं समुद्दिस्स, कोइ पोसेज्ज एलयं । ओयणं जवसं देज्जा, पोसिज्जा वि सयंगणे ॥१॥
व्याख्या-'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायाते इत्यादेशःअभ्यर्हितः प्राघुर्णस्तं 'समुदिश्य' आश्रित्य-यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यते इति 'कश्चित्' परलोकापावनिरपेक्षः 'पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकम् , कथम् ? इत्याह-'ओदनं' भक्तम् , तद्योग्यशेषानोपलक्षणमेतत् , 'यवसं' मुगमाषादि 'दद्यात्' तदप्रतो ढौकयेत्, तत एव पोषयेत् । पुनर्वचनमादरख्यापनाय, 'अपिः' सम्भावने, सम्भाव्यते एवंविधः गुरुकर्मेति । 'स्वकाङ्गणे' स्वकीयगृहप्राङ्गणे, अन्यत्र नियुक्तकाः कदाचिन्नौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तम् । इहोदाहरणं सम्प्रदायादवसेचम्.. "उरः काकिनी भानच म्यवहारः सागरत्रैव । पञ्चैते स्टान्ता, औरश्रीये अध्ययने ।।"