SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ षष्ठं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः, पूर्व विशेषणाभ्यामुपयोगस्य | शानदर्शनयोर्मिनकालता उक्का, ततश्च मा भूदुपयोगबद् लधिद्वयमपि भिन्नकालभाषौति व्यामोह इत्युपदिश्यते अनुत्तरक्षा-1 मदर्शनवर इति न पौनरुक्त्यम् । अहम्' तीर्थकृत, शात:-उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्र:-वर्तमानतीर्थाधिपतिः, | भिममा समप्रैश्वर्यादिमान, विशाला:-शिष्या यशःप्रभृतयो का गुणा विद्यन्ते यस्य स वैशालिकः "वियाहिय" ति | 'व्याख्याता' सदेवमनुजायां पर्षदि धर्मस्य कथयिता, इति ब्रवीमीति पूर्ववत् ॥ १९ ॥ क्षुल्लकान ग्रन्थीयमध्ययनम् पञ्चनिर्ग्रन्थवक्तव्यता। ॥११५॥ इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराभ्ययनसूत्र लघुटीकायां क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनं समाप्तम् ॥ ॥११५॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy