________________
षष्ठं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः, पूर्व विशेषणाभ्यामुपयोगस्य | शानदर्शनयोर्मिनकालता उक्का, ततश्च मा भूदुपयोगबद् लधिद्वयमपि भिन्नकालभाषौति व्यामोह इत्युपदिश्यते अनुत्तरक्षा-1 मदर्शनवर इति न पौनरुक्त्यम् । अहम्' तीर्थकृत, शात:-उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्र:-वर्तमानतीर्थाधिपतिः, | भिममा समप्रैश्वर्यादिमान, विशाला:-शिष्या यशःप्रभृतयो का गुणा विद्यन्ते यस्य स वैशालिकः "वियाहिय" ति | 'व्याख्याता' सदेवमनुजायां पर्षदि धर्मस्य कथयिता, इति ब्रवीमीति पूर्ववत् ॥ १९ ॥
क्षुल्लकान ग्रन्थीयमध्ययनम्
पञ्चनिर्ग्रन्थवक्तव्यता।
॥११५॥
इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराभ्ययनसूत्र
लघुटीकायां क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनं समाप्तम् ॥
॥११५॥