________________
सप्तम
औरभ्रीयमध्ययनम् ।
न्द्रीया
उरभ्रष्टा
श्रीउत्तरा- ___ जहेगो ऊरणगो पाहुणनिमित्तं पोसिज्जइ । सो य पीणियसरीरो सुहाओ हरिदादिकयंगराओ कयकन्नचूलओ। कुमारगा ध्ययनसूत्रे X वि य णं नाणाविहेहिं कीडाविसेसेहिं कीलाविति । तं च वच्छगो एवंलालिजमाणं दट्टण माऊए नेहेण गोवियं दोहएण श्रीनेमिच- य तयणुकंपाए मुकमवि खीरं न पिबइ रोसेण । ताए पुच्छिओ भणइ-अम्मो! एस नंदियगो सबेहिं एएहिं अम्ह
Me सामिसालेहिं इटेहिं जवसजोग्गासणेहिं तदुवओगेहि य अलंकारविसेसेहिं अलंकारिओ पुत्त इव परिपालिज्जइ, अहं तु सुखबोधा- मंदभग्गो सुक्काणि तणाणि कयाइ लभामि, ताणि वि न पज्जत्तगाणि, एवं पाणियं पि, न य मं कोइ लालेइ । ताए भन्नइख्या लघु- पुत्त ! “आउरचिन्नाई एयाई, जाई चरइ नंदिओ। सुक्कतणेहिं लाढाहिं, एवं दीहाउलक्खणं ॥ १॥" जहा आउरो वृत्तिः ।
मरिउकामो जं मग्गइ पत्थं वा अपत्थं वा तं से दिजइ, एवं सो नंदिओ मारिजिहिइ जया तया पेच्छिहिसि इति ॥११६॥
सूत्रार्थः ॥ १॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह
तओ से पुढे परिवूढे, जायमेए महोदरे। पीणिए विउले देहे, आएसं परिकंखए ॥२॥ व्याख्या-'ततः' इत्योदनादिदानाद् हेतौ पञ्चमी, 'सः' इत्युरभ्रः 'पुष्टः' उपचितमांसतया पुष्टिभाक्, 'परिवृढः प्रभुः समर्थ इति यावत्, 'जातमेदाः' उपचितचतुर्थधातुः अत एव 'महोदरः' बृहज्जठरः, 'प्रीणितः' तर्पितः यथासमयमुपदौकिताऽऽहारादिभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति आदेशं परिकातीव 'परिकासति' इच्छतीति सूत्रार्थः ॥ २॥ स किमेवं चिरस्थायी स्यात् ? इत्याह
जाव ण एइ आएसे, ताव जीवइ से दही। अह पत्तम्मि आएसे, सीसं छेत्तृण भुज्जइ॥३॥ व्याख्या-'यावदिति कालावधारणम् , 'ने'ति न आयाति आदेशस्तावत् 'जीवति' प्राणान् धारयति 'सः' उरभ्रः १ "भातुरविवानि एतानि, यानि चरति नन्दिकः । शुष्कतृणैर्यापनीयैः, एतत् दीर्घायुर्लक्षणम् ॥१॥"
XOXOXOXOXOXOXOXOXOXOXO
॥११६॥