SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ योजना। "दुहि" त्ति वध्यमण्डनमिवाऽस्यौदनदानादीनि तत्त्वतो दुःखमेव तदस्यास्तीति दुःखी । "अह पत्तम्मि आएसे" 'अथदान्तिकअनन्तरं 'प्राप्ते' आगते आदेशे 'शिरः' मस्तकं तत् 'छित्त्वा' द्विधाविधाय भुज्यते, तेनैव स्वामिना पाहुणकसहितेनेति शेषः। ___ सम्प्रति सम्प्रदायशेषमनुस्रियते-ततो सो वच्छगो तं नंदियं पाहुणएसु आगएसु वहिज्जमाणं दुटुं तिसिओ वि माऊए थणं नाभिलसइ भएण । ताए भन्नइ-किं पुत्त ! भयमीओ सि ? नेहेण पण्हुयं पि मं न पियसि । तेण भन्नइ| अम्म! कओ मे थणामिलासो ? नणु सो वराओ नंदियओ अज्ज केहिं पि पाहुणगेहिं आगएहिं ममं अग्गओ विनिग्गयजीहो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारिओ, तब्भया कओ मे पाउमिच्छा ? । तओ ताए भन्नइपुत्त ! नणु तया चेव ते कहियं, जहा-'आउरचिन्नाई एयाइं ।” एस तेसिं विवागो अणुप्पत्तो । एस दिढतो इति सूत्रार्थः ॥ ३ ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दार्टान्तिकमाह जहा खलु से उरन्भे, आएसाए समीहिए। एवं बाले अहम्मिट्टे, ईहई णरयाउयं ॥४॥ व्याख्या-'यथा' येन प्रकारेण 'खलु' निश्चये 'सः' इति प्रागुक्तरूप उरभ्रः 'आदेशाय' आदेशार्थ समीहितः' कल्पितः सन् यथाऽयमस्मै भविष्यत्यादेशं परिकाकतीत्यनुवर्तते। 'एवम्' अमुनैव न्यायेन 'बालः' अज्ञः 'अधर्मिष्ठः' अतिशयेनाधर्मः 'ईहते' वाञ्छति तदनुकूलाऽऽचारतया 'नरकायुष्क' नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन्नाहहिंसे बाले मुसावाई, अद्धाणम्मि विलोवए। अन्नऽदत्तहरे तेणे, माई कन्नुहरे सढे ॥५॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे। भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥ अयकक्करभोई य, तुंदिल्ले चियलोहिए। आउयं नरए कंखे, जहाऽऽएसं व एलए॥७॥ .
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy