________________
सौत्री
प्रतादिप्रक्षेपिका दयः १, "
किंव" ति किं वा करीषः-प्रतीतः स एवाङ्गम्-अम्युद्दीपनकारणं करीषाङ्गं येनाग्निः सन्धक्ष्यते. 'एधाश्च समिधो यकाभिरग्निः प्रज्वाल्यते 'ते' तव 'कतराः' इति काः?, "संति" ति चस्य गम्यमानत्वात | शान्ति' दरितोपशमहेतः अध्ययनपद्धतिः कतरेति प्रक्रमः, "भिक्खू !" इति भिक्षो! कतरेण 'होमेण' हवनविधिना। 'जुहोषि' आहुतिभिः प्रीणयसि किं तद् ज्योतिः ?, षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मभिमतो होमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ ४३ ॥ मुनिराह
तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग।
कम्मं एहा संजमजोग संती, होमं हुणामि इसिणं पसत्थं ॥४४॥ व्याख्या-'तपः' बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोति एवं तपोऽपि भावेन्धनानि-कर्माणि । 'जीवः' जन्तुः ज्योतिःस्थानम् , तपोज्योतिषस्तदाश्रयत्वात् । 'योगाः' मनोवाकायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः तपोज्योतिपो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति । शरीरं करीषाङ्गम् , तेनैव हि तपोज्योति-| रुद्दीप्यते, तद्भावभावित्वात् तस्य । 'कर्म' उक्तरूपम् एधाः, तस्यैव तपसा भस्मीभावनयनात् । "संजमजोग" त्ति 'संयमयोगाः' संयमव्यापाराः शान्तिः, सर्वप्राण्युपद्रवपरिहारित्वात् तेषाम् । तथा "होम" ति होमेन जुहोमि तपोज्योतिरिति गम्यते, 'ऋषीणां' मुनीनां सम्बन्धिना "पसत्थं" ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥४४॥ एवं यज्ञस्वरूपमवधार्य स्नानस्वरूपं पिपृच्छिषवस्ते इदमाहुः