________________
द्वादशं
हरिकेशीयाख्यमध्ययनम्।
हरिकेशमुने
सौत्री
वृतिः ।
वक्तव्यता।
श्रीउत्तरा
के ते हरए ? के य ते संतितित्थे ?, कहिंसि पहाओ व रयं जहासि। ध्ययनसूत्रे
आयक्ख णे संजय! जक्खपूइया!, इच्छामो जाउं भवओ सयासे ॥४५॥ श्रीनेमिच
व्याख्या-कः 'ते' तव 'हृदः' नदः ?, "के य ते संतितित्थे" ति किं च ते शान्त्यै-पापोपशमनिमित्तं तीर्थ-पुण्यक्षेत्र न्द्रीया
शान्तितीर्थम् ? तथा च "कहिंसि व्हाओ व" त्ति वाशब्दस्य मिन्नक्रमत्वात् कस्मिन् वा 'स्नातः' शुचिभूतो रज इव सुखबोधा- 'रजः' कर्म 'जहासि' त्यजसि त्वम् ?, गम्भीराभिप्रायो हि भवान् तत्र किमस्माकमिव भवतोऽपि हि हृदतीर्थे एव शुद्धिख्या लघु
स्थानम् ? अन्यद्वा ? इति न विद्म इति भावः। 'आचक्ष्व' व्यक्तं वद 'नः' अस्माकं संयत ! यक्षपूजित !, 'इच्छामः' IXI अभिलषामः 'ज्ञातुम्' अवगन्तुं 'भवतः' तव 'सकाशे' समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह॥१८४॥
धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे । जहिंसि पहाओ विमलो विसुद्धो, सुसीतीभूतो पजहामि दोसं॥४६॥ एवं सिणाणं कुसलेहि दिहूं, महासिणाणं इसिणं पसत्थं ।
जाहास पहाया विमला विसुद्धा, महारिसी उत्तम ठाण पत्त ॥४७॥ त्ति बेमि॥ व्याख्या-'धर्मः' अहिंसाद्यात्मकः ह्रदः, कर्मरजोपहन्तृत्वात् । 'ब्रह्मेति ब्रह्मचर्य शान्तितीर्थम् , तदाऽऽसेवनेन हि सकलमलमूलरागद्वेषावुन्मूलितावेव भवतः, तदुन्मूलनाच्च न कदाचिद् मलस्य सम्भवोऽस्ति, सत्याधुपलक्षणं चैतत् । तथा चाह-"ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धि, न शुद्धिस्तीर्थयात्रया ॥१॥" किश्च-भवत्प्रतीततीर्थानि प्राण्युपमर्दहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ?, तथा चोक्तम्- "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् । सागरेणाऽपि कृत्लेन, वधको नैव शुध्यति ॥१॥" हृदशान्तितीर्थे एव विशिनष्टि-'अनाविले'
॥१८४॥