________________
द्वात्रिंश
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३५५॥
जे इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयाई।
न याऽमणुन्नेसु मणं पि कुजा, समाहिकामे समणे तवस्सी ॥२१॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञा न तेषु 'भावम्' अभिप्रायम् अपेर्गम्यमानत्वाद् भावमपि प्रस्तावादिन्द्रियाणि प्रवर्तयितुं किं पुनस्तत्प्रवर्तनमित्यपिशब्दार्थः 'निसृजेत्' कुर्यात् कदाचित्, न चामनोज्ञेषु मनोऽपि, अत्रापि | इन्द्रियाणि प्रवर्त्तयितुमपि प्राग्वत् कुर्यात् समाधिकामः श्रमणः तपस्वी इति सूत्रार्थः ॥ २१ ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम् । अधुना तेषु तत्प्रवर्त्तने रागद्वेषाऽनुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाह
चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु। तं वोसहेउं अमणुन्नमाहु, समो य जो तेसु स बीयरागो ॥२२॥ ख्वस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति।। रागस्स हे समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ २३॥ रूवेसु जो गिद्धिमुवेइ तिवं, अकालियं पावइ सो विणासं। रागाउरे से जह वा पयंगे, आलोयलोले समुवेइ मधु ॥ २४ ॥ जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥२५॥
॥३५५॥