SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ प्रमादस्य स्थानानि । कदाचित् स्त्रीसम्पाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्य-जयनमनसामावादको गुणः विलासाःविशिष्टनेपथ्यरचनादयः हासः-प्रतीत एषां समाहारः, न 'जल्पितम्' उल्लपितं “इंगिय" त्ति बिन्दुलोपात् 'इङ्गितम्' अङ्गभङ्गादि वीक्षितं' प्रतीतं 'वा' समुच्चये, स्त्रीणां सम्बन्धि चित्ते 'निवेश्य' अहो! सुन्दरमिदमिति विकल्पतः स्थापयित्वा 'द्रष्टुम्' इन्द्रियविषयतां नेतुं व्यवस्येत् श्रमणः तपस्वी ॥ किमित्येवमुपदिश्यते ? इत्याह-अदर्शनं च, 'एव' अवधारणे, अदर्शनमेव च अप्रार्थनं च 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनं च' नामतो गुणतो वा स्त्रीजनस्य, *आर्यध्यान-धर्मादि तद्योग्यं-तद्धेतुत्वेनोचितम् ॥ ननु विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः, तत्किमिति विविक्तशय्यासनता विधीयते ? इत्याह-"कामं तु" त्ति अनुमतमेवैतद् यद् 'देवीभिः' इत्यादि ॥ विवितशय्यासनतासमर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह-"मोक्खे"त्यादि । स्त्रीसङ्गातिक्रमेण गुणमाह-एतांश्च 'सकान्' सम्बन्धान प्रक्रमात् स्त्रीविषयान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति 'शेषाः' द्रव्यादिसङ्गाः, यथा महासागरमुत्तीर्य नदी भवेत् सुखोत्तरैवेति प्रक्रमः "अवि गंगासमाण" त्ति गङ्गासमानाऽपि ।। किश्च-कामेषु अनुगृद्धिः-सतताऽमिकाला कामानुगृद्धिस्तत्प्रभवमेव खुशब्दस्याऽवधारणार्थत्वाद् दुःखं सर्वस्य लोकस्य सदेवकस्य यत् कायिकं मानसिकंच किञ्चिद' अल्पमपि तस्याऽन्तमेवाऽन्तकं गच्छति वीतरागः ।। ननु कामाः सुखरूपाः, तत्कथं तत्प्रभवमेव दुःखम् ? उच्यते-'यथा |च' यथैव किम्पाकफलानि अपेर्गम्यमानत्वाद् मनोरमाण्यपि रसेन वर्णेन चशब्दाद् गन्धादिना च भुज्यमानानि 'तानि' लोकप्रतीतानि "खुद्दए "त्ति आर्षत्वात् 'योदयन्ति' विनाशयन्ति जीवितं 'पच्यमानानि' विपाकावस्थाप्राप्तानि । एतदुपमाः कामगुणा विपाके विपाकदारुणतासाम्येन तत्तुल्या इति भाव इति सूत्रैकादशकार्थः ॥ १०-११-१२-१३-१४-१५|१६-१७-१८-१९-२०॥ इत्थं रागस्य केवलस्योद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमाह उ० अ०६०
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy