SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच प्रमादस्थानाख्यमध्ययनम् । न्द्रीया सुखबोधाख्या लघुवृत्तिः । प्रमादस्य स्थानानि । ॥३५४॥ नरूव-लावण्ण-विलास-हासं, न जंपियं इंगिय पेहियं वा । : इत्थीण चित्तंसि निवेसइत्ता, दहूं ववस्से समणे तवस्सी ॥१४॥ अदसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं ॥१५॥ कामं तु देवीहि विभूसियाहिं, न चाइया खोभइडं तिगुत्ता। तहा वि एगंतहियं ति नचा, विवित्तवासो मुणिणं पसत्थो ॥१६॥ मोक्खाभिकंखिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । न तारिसं दुत्तरमत्थि लोए, जह थिओ बालमणोहराओ ।। १७ ॥ एए य संगे समइक्कमित्ता, सुहुत्तरा चेव भवंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥१८॥ कामाणुगिद्धिप्पभवं खु दुक्खं, सबस्स लोगस्स सदेवगस्स। जं काइयं माणसियं च किंचि, तस्संतगं गच्छइ वीयरागो॥ १९ ॥ जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा। ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे॥ २०॥ व्याख्या-सुगमम् । नवरम्-'दृप्तिकराः' धातूद्रेककारिणः, दृप्तं च कामाः समभिद्रवन्ति, कमिव के ? इत्याह-दुमं यथा स्वादुफलं, 'वेति भिन्नक्रमः, ततश्च पक्षिण इव ॥ किञ्च-"जहे"त्यादि । विविक्तशय्यावस्थानेऽपि XXXXXXXXOXOXOXOXO) 1३५४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy