________________
प्रमादस्य स्थानानि ।
XOXOXOXOXOXOXOXOXOXON
सम्भवस्तथोक्तम् ॥ सम्प्रति यथैषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च द्वेषोऽपि च कर्मबीजं, कर्म चस्य मिन्नक्रमत्वाद्
मोहप्रभवं च वदन्ति, उत्तरार्द्ध सुगमम् ॥ यतश्चैवम् अतः किं स्थितम् ? इत्याह-दुःखं 'हयमि'त्यादि, "किञ्चनानि X द्रव्याणि, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ६-७-८ ॥ सन्त्वेवं दुःखस्य मोहादयो हेतवः, हननोपायः तेषामयमेव | उताऽन्योऽप्यस्ति ? इत्याशङ्कयाह
रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं ।
जे जे उवाया पडिवजियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥ _ व्याख्या-सह मूलानामिव मूलानां तीनकषायोदयादीनां मोहप्रकृतीनां जालेन-समूहेन वर्तत इति समूलजालस्तं, शेषं स्पष्टम् ॥ ९॥ यथाप्रतिज्ञातमेवाह
रसा पगामं न निसेवियवा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसम उवेइ। एविंदियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥११॥ विवित्तसिज्जासणजंतियाणं, ओमासणाणं दमिइंदियाणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था। एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो॥१३॥
Kolkatext XXXXXOXXX