SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ EXEXXX श्रीउत्तरा- म रज्जु ॥१॥" ता सबहा परिच्चयसु इमं । अइरसेण य न सक्कए मूलदेवो परिहरिउं । अत्थि य देवदत्ताए गाढाणुरत्तो तृतीयं ध्ययनसूत्रे मूलिल्लो मित्तसेणो अयलनामा सत्थवाहपुचो । देइ सो जमग्गियं । संपाडेइ वत्थाभरणाईयं । वहइ य सो मूलदेवोवरि चतुरङ्गीयाश्रीनैमिच- पओसं, मग्गइ य छिड्डाणि । तस्स संकाए न गच्छइ मूलदेवो तीए घरं अवसरमंतरेण । भणिया य देवदत्ता जणणी- asध्ययनम् । न्द्रीयवृत्तिः ए-पुत्ति! परिचय मूलदेवं, न किंचि निद्धणेण पओयणमेएण, सो महाणुभावो दाया अयलो पेसेइ पुणो पुणो | बहुयं दध्वजायं, ता तं चेव अंगीकरेसु सबप्पणयाए, न एक्कम्मि पडियारे दोन्नि करवालाई मायंति, न य अलोणियं खमे ॥६१॥ सिलं को वि चट्टेइ, ता मुंच जूयारियमिमं ति । तीए भणियं-नाहं अंब ! एगंतेण धणाणुरागिणी, गुणेसु चेव दृष्टान्तः। Xमे पडिबंधो । जणणीए भणियं—केरिसा तस्स जूयारगस्स गुणा ?। तीए भणियं-अंब! केवलगुणमओ खु सो।* जओ 'धीरो उदारचरिओ, दक्खिन्नमहोयही कलानिउणो । पियभासी य कयन्न, गुणाणुरागी विसेसण्णू ॥ १ ॥ अओ न परिचयामि एयं । तओ सा अणेगेहिं दिढतेहिं आढत्ता पडिबोहेउ-अलत्तए मग्गिए नीरसं पणामेइ, उच्छुखंडे X पत्थिए छोइयं पणामेइ, कुसुमेहिं जाइएहिं बिंटमित्ताई पणामेइ । चोइया य पडिभणति-जारिसमेयं तारिसो एस | ते पिययमो, तहावि तुमं न परिच्चयसि । देवदत्ताए चिंतियं-मूढा एसा तेणेवंविहे दिलैते देइ । तओ अन्नया भणिया जणणी-अम्मो! मग्गेहिं अयलं उच्छं । कहियं च तीए तस्स । तेण वि सगडं भरेऊणं पेसियं । तीए भणियं-किमहं करेणुया जेण एवंविहं सपत्तडालं उच्छं पभूयं पेसिज्जइ । तीए भणियं-पुत्ति! उदारो खु सो तेण एयं पेसियं ति, चिंतियं च ण-अन्नाणं पिसा दाहि त्ति । अवरदियहे देवदत्ताए भणिया माहवी-हला ! भणाहि मूलदेवं जहा उच्छृणमुवरि सद्धा, ता पेसेहि मे । तीए वि गंतूण कहियं । तेण गहियाओ दुन्नि उच्छुलट्ठीओ, निच्छोलिऊण १ अर्पयति । FOXOXOXOXOXOXOXOXOXOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy