________________
कयाओ दुयंगुलपमाणाओ गंडियाओ, चौउज्जाएण य अवचुन्नियाओ, कप्पूरेण य मणागं वासियाओ, सूलाहि य मणागं मिन्नाओ, गहियाइं अभिणवमल्लगाई, भरिऊण य ताणि ढकिऊणं पेसियाणि । ढोइयाइं च गंतूण माहवीए । दंसियाणि तीए वि जणणीए । भणिया य-पेच्छ अम्मो! पुरिसाणमंतरं ति, ता अहं एएसिं गुणाणमणुरत्ता । जणणीए चिंतियं'अञ्चंतमोहिया एसा न परिचयइ अत्तणा इमं, ता करेमि किं पि उवायं जेण एसो कामुओ गच्छइ विदेसं, तओ सुत्थं हवई' त्ति चिंतिऊण भणिओ तीए अयलो-कहसु एईए पुरओ अलियगामंतरगमणं, पच्छा पविढे माणुस्ससामग्गीए आगच्छेजह विमाणेजह य तं, जेण विमाणिओ संतो देसच्चायं करेइ, ता संजुत्ता चिद्वेजह, अहं ते वत्तं दाहामि । पडिवन्नं च तेण । अन्नम्मि दिणे कयं तहेव तेण । निग्गओ अलियगामंतरगमणमिसेण । निब्भएण पविट्ठो य मूलदेवो । जाणा-16 विओ जणणीए अयलो आगओ महासामग्गीए । दिट्ठो य पविसमाणो देवदत्ताए, भणिओ य मूलदेवो-ईइसो चेव अवसरो, पडिच्छियं च जणणीए एयं पेसियं दवं, ता तुमं पल्लंकहेढओ मुहुत्तगं चिट्ठह । ताव ठिओ सो पल्लंकहे?ओ। लक्खिओ अयलेणं । निसन्नो य पल्लंके अयलो, भणिया य सा तेण-करेह न्हाणसामग्गि। देवदत्ताए भणियं—एवं ति, ता उट्ठह नियंसह पोत्तिं जेण अब्भंगिज्जइ । अयलेण भणियं-मए दिट्ठो अज्ज सुमिणओ, जहा–'नियत्थिओ चेव अब्भंगियगत्तो एत्थ पल्लंके आरूढो हाओ' ति, तो सच्चं सुमिणयं करेसु । देवदत्ताए भणियं-नणु विणासिज्जए महग्धं तूलिगंडुयमाईयं । तेण भणियं-अन्नं ते विसिट्ठतरं दाहामि । जणणीए भणियं—एवं ति । तओ तत्थढिओ चेव अभंगिउच्चट्टिओ उण्हखलउद्गेहि य मजिओ। भरिओ तेण हेहडिओ मूलदेवो । गहियाउहा पविट्ठा पुरिसा । सनिओ जणणीए अयलो । गहिओ तेण मूलदेवो वालेहिं, भणिओ य-रे! संपयं निरूवेहि जइ कोइ अत्थि ते
१ चातुर्जातेन-'इलाची' इत्यनेन । .