SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ XIन होंति उल्लावा ? । हिययाणदं जं पुण, जणेइ तं माणुसं विरलं ॥१॥ ता ममाणुरोहेण एत्थ घरे निच्चमेवागं तवं । मूलदेवेण भणियं-गुणराइणि! अन्नदेसिएसु निद्धणेसु य अम्हारिसेसु न रेहए पडिबंधो, न य थिरीहवइ, पाएण सबस्स वि कज्जवसेण चेव नेहो । भणियं च-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्प पर्युषितं त्यजन्ति मधुपा दुग्धं वनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाजनोऽभिरमते कः कस्य को वल्लभः ? ॥१॥ तीए भणियं-सदेसो परदेसो वा अकारणं सप्पुरिसाणं । भणियं च जलहिविसंघडिएण वि, निवसिजइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया, गुणिणो सीसेण वुझंति ॥२॥ अत्थो वि| PA असारो, न तम्मि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाणुराओ हवइ त्ति । किश्च-वाया सहस्समइया,X सिणेहनिज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसेसेइ ॥ ३॥ ता सबहा पडिवज इमं पत्थणं ति । पडिवन्नं तेण । जाओ तेसिं नेहनिब्भरो संजोगो । अन्नया रायपुरओ पणच्चिया देवदत्ता । वाइओ मूलदेवेण पडहो । तुट्ठो तीए राया। दिन्नो वरो। नासीकओ तीए । सो य अईवजूयपसंगी निवसणमेत्तं पि न रेहए । भणिओ य साणुणयं तीए पियवाणीए-पिययम! को तुह इमं मयंकस्सेव हरिणपडिबंध ?, तुम्ह सयलगुणालयाण कलंक चेव जूअवसणं, बहुदोसविहाणं च एयं । तहा हि-"कुलकलंकणु सचपडिवक्खु गुरुलज्जासोयहरु धम्मविग्घु अत्थह पणासणु । जं दाणभोगिहि रहिउ पुत्त-दार-पिइ-माइमोसणु । जहिं न गणिज्जइ देउ गुरु जहिं नवि कजु अकजु । तणुसंतावणु कुगइपहु तहिं पिय ? जूय १ जलधेः पृथग्भूतेनापि । २“कुळकलङ्कनं सत्यप्रतिपक्षं गुरुलजाशोकगृहं धर्मविघ्नं अर्थक्स प्रणाशनम् । यद् दानभोगाभ्यां रहितं पुत्र-दारा-पितृ-मानादिमोष णम् । मन्त्र च गयेते देवगुरू यत्र नापि कार्यमकार्यम् । तनुसन्तापनं कुगतिपथः तत्र प्रिय! ते मा रज्यताम् ॥१॥" अ०११
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy