________________
- श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीय वृत्तिः
॥ ६० ॥
भणियं च - साहु भो वीणावायग ! साहु सोहणा ते कला । मूलदेवेण भणियं - अहो ! अइनिउणो उज्जेणीजणो जाणइ सुंदरासुंदरविसेसं । देवदत्ताए भणियं - भो ! किमेत्थ खूणं ? । तेण भणियं - वंसो चेव असुद्धो, सगब्भा य तंती । तीए भणियं — कहं जाणिज्जइ ? । दंसेमि अहं । समप्पिया वीणा । कड्डिओ वंसाओ पाहणगो | तंतीए वालो समारिऊण वाइडं पयत्तो । कया पराहीणमाणसा सपरियणा देवदत्ता । पञ्चासने करेणुया सया रवणसीला आसि, सा वि ठिया घुम्मंती ओलंबियकन्ना । अईव विम्हिया देवदत्ता वीणावायगो य | चिंतियं च - अहो ! पच्छन्नवेसो विस्सकम्मा एस । पूइऊण तीए पेसिओ वीणावायगो । आगया भोयणवेला । भणियं देवदत्ताए —- बाहरह अंगमद्दयं जेण दो वि अम्हे मज्जामो । मूलदेवेण भणियं - अणुमन्नह, अहं चेव करेमि तुम्ह अब्भंगणकम्मं । किमेयं पि जाणासि ? । ण याणामि सम्मं परं ठिओ जाणगाण सयासे । आणियं चंपगतेल्लं । आढत्तो अब्भंगिडं । कया पराहीणमणा । चिंतियं च णाए— अहो ! विन्नाणाइसओ, अहो ! अउधो करयलफासो, ता भवियवं केणइ इमिणा सिद्धपुरिसेण पच्छन्नरूवेण, न पयईए एवंरूवस्स इमो पगरिसो त्ति, ता पयडीकरावेमि रूवं । निवडिया चलणेसु, भणिओ य-भो महाणुभाव ! असरिसगुणेहिं चेव नाओ उत्तमपुरिसो पडिवन्नवच्छलो दक्खिन्नपहाणो य तुमं, ता दंसेहि मे अत्ताणयं, | बाढं उक्कंठियं तुह दंसणस्स मे हिययं ति । मूलदेवेण पुणो पुणो निब्बंधे कए ईसिं हसिऊण अवणीया वेसपरावत्तिणी गुलिया । जाओ सहावत्थो । दिट्ठो दिणनाहो व दिप्पंततेओ अणंगो व मोहयंतो रूवेणं सयलजणं नवजोवणलावन्नसंपुन्नदेहो । हरिसवसुभिन्नरोमंचा पुणो निवडिया चलणेसु, भणियं च - महापसाओ त्ति अब्भंगिओ सहत्थे हिं मज्जियाई दो वि जिमियाई महाविभूईए, परिहाविओ देवदूसे, ठियाई विसिद्वगोट्ठीए । भणियं च तीए -महाभाग ! तुमं मोत्तूण ण केणइ अणुरंजियं मे अवरपुरिसेण माणसं, ता सच्चमेयं – नयणेहिं को न दीसइ ?, केण समाणं
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
स्वप्ने दृष्टान्तः ।
1180 11