________________
XCXCXCXCXCXCXCXX CXCXOXO
''
विचित्तकहाहिं गंधवाइकलाहिं णाणाकोउगेहि य णायरजणं । पसिद्धो जाओ । अत्थि य तत्थ रूवलावन्नविन्नाणगन्धिया | देवदत्ता नाम पहाणगणिया । सुयं च तेण—न रंजिज्जइ एसा केणइ सामन्नपुरिसेण अत्तगन्धिया । तओ कोउगेण तीए खोहणत्थं पचससमए आसन्नत्थेण आढत्तं सुमहुररवं बहुभंगिघोलिरकंठं अन्नन्नवन्नसंवेहरमणिज्जं गंधवं । सुयं च तं देवदत्ताए, चिंतियं च — अहो ! अउन्वा वाणी, ता दिवो एस कोइ, न मणुस्समेत्तो । गवेसाविओ चेडीहिं । गविट्ठो, दिट्ठो मूलदेवो वामणरूवो । साहियं जहट्ठियमेईए । पेसिया तीए तस्स वाहरणत्थं माहवाभिहाणा खुज्जचेडी । गंतूण विणयपुत्रयं भणिओ तीए - भो महासत्त ! अम्ह सामिणी देवदत्ता विन्नवेइ - कुणह पसायं, एह अम्ह घरं । तेण वियड्ढयाए भणियं न पओयणं मे गणियाजणसंगेण, निवारिओ विसिट्ठाण वेसासंजोगो । भणियं च — या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ १ ॥ योपतापनपराऽग्निशिखेव, चित्तमोहनकरी मदिरेव । देहदारणकरी क्षुरिकेव, गर्हिता हि गणिका सलिकेव ॥ २ ॥ अओ नत्थि मे गमणाभिलासो । तीए वि अणेगाहिं भेणिइभंगीहिं आराहिऊण चित्तं महानिब्बंधेण करे घेत्तूण नीओ घरं । वच्चंतेण य सा खुज्जा कलाकोसल्लेण य विज्जापओगेण य अप्फालिऊण कया पडणा । विम्यक्खित्तमणाए पवेसिओ सो भवणे । दिट्ठो देवदत्ताए वामणरूवो अउवलावन्नधारी । विम्हियाए देवदत्ताए दवावियमासणं । निसन्नो य सो । दिन्नो तंबोलो । दंसियं च माहवीए अत्तणो रूवं, कहिओ य वइयरो । सुहुयरं विम्हिया । पारद्धो आलावो महुराहिं वियङ्कुभणिईहिं । आगरिसियं च तेण तीए हिययं । भणियं च - अणुणयकुसलं परिहासपेसलं लडहवाणिदुल्ललियं । आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ? ॥ १ ॥ एत्यंतरे आगओ तत्थेगो वीणावायगो । वाइया तेण वीणा । रंजिया देवदत्ता । भणिइ० भाषा ।