SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीया |ऽध्ययनम्। धान्य-धूत रत्न-खमेषु दृष्टान्ता: श्रीउत्तरा- याणि, तत्थेगा जुन्नथेरी सुप्पं गहाय ते किं वीणेज्जा ?, पुणो वि पत्थं पूरिज्जा ?। अवि सा देवयापसाएण पूरेज्जा ध्ययनसूत्रे ण य माणुसत्तणं ॥३॥ श्रीनैमिच 'जूए' जहा–एगो राया, तस्स सभा अट्ठोत्तरसयखंभसन्निविट्ठा जत्थ अत्थाणियं देइ । एकेको य खंभो अट्ठन्द्रीयवृत्तिः सयंसिओ [ सर्वांशाः ११६६४ ] । तस्स रन्नो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊण रजं गिण्हामि । तं ॥ ५९॥ चामच्चेण नायं । तेण रन्नो सिटुं । तओ राया भणइ-अहो! नत्थि लोभमहागहगहियाणं किंचि अकरणिजं । भणियं च-"नावेक्खइ कुलजाई, पेमं सुकयं च गणइ ण य अयसं । लुद्धो कुणइ अकजं, मारइ पहुबंधुमित्तं पि ॥ १॥" एमाइ परिचिंतिऊण राया तं पुत्तं भणइ-अम्हं जो न सहइ अणुक्कम सो जूयं खेल्लइ, जइ जिणइ Xरजं से दिज्जइ, कहं पुण जिणियचं ?-तुझं एगो आओ, अवसेसा मज्झं आया, जइ तुममेगेण आएण अट्ठस | यस्स खंभाणं इकेकं अंसियं अट्ठसयवारा जिणसि तो तुज्झ रज । अवि देवयाविभासा ॥४॥ ____ 'रयणे' जहा—एगो वाणियगो वुडो, रयणाणि से अत्थि । तत्थ य महे अन्ने वाणियगा कोडिपडाया उभिति । सो न उन्भेइ । तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसीवणियाण हत्थे विक्कीयाणि । 'वरं अम्हे वि कोडिपडागाओ उब्भावेमो'। ते वि वाणियगा समंतओ पडिगया पारसकलाईणि । थेरो आगओ, सुयं-जहा विक्कीयाणि । ते अबार्डइ-लहु रयणाणि आणेह । ताहे ते सबओ हिंडिउमाढत्ता । किं ते सत्वरयणाणि पिंडेजा। अवि य देवयप्पभावेण विभासा ॥५॥ संपयं 'सुविणे' त्ति-अत्थि उजेणी नयरी । तीए य असेसकलाकुसलो अणेगविनाणनिउणो उदारचित्तो कयन्नू पडि-I वन्नसूरो गुणाणुराई पियंवओ दक्खो रूव-लावन्न-तारुनकलिओ मूलदेवो नाम रायपुत्तो पाडलिपुत्ताओ जूयवसणासत्तो जणगावमाणेण पुहविपरिन्भमतो समागओ । तत्थ गुलियापओगेण परावत्तियवेसो वामणयागारो विम्हावेइ XEXXXX XXXXXXX ॥ ५९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy