________________
इयस्स य जोयणसहस्सं । पए पए सयसहस्सं, एत्थ वि ता मे होलं वाएहि ॥ ३ ॥ अन्नो भणइ-तिलआढयस्स वुत्तस्स, निष्फन्नस्स बहुसइयस्स । तिले तिले सयसहस्सं, एत्थ वि ता मे होलं वाएहि ॥४॥ अन्नो भणइ–णवपाउसम्मि पुनाए, गिरिनदियाए सिग्यवेगाए । एगाहमहियमेत्तेण, नवणीएण पालिं बंधामि एत्थ वि ता मे होलं वाएहि ॥५॥ अन्नो भणइ-जच्चाण णवकिसोराण, तद्दिवसेण जायमेत्ताण । केसेहि नभं छाएमि, एत्थ वि ता मे होलं वाएहि ॥६॥ अन्नो भणइ-दो मज्झ अत्थि रयणाई, सालिपसूई य गद्दभीया य । छिन्ना छिन्ना वि रुहंति, एत्थ वि ता मे होलं वाएहि ॥ ७ ॥ अन्नो भणइ-सय सुक्किल निच्चसुयंधो, भज अणुवय णत्थि पवासो । निरिणो य दुपंचसओ, एत्थ वि |ता मे होलं वाएहि ॥ ८॥ एवं नाऊण दवं मग्गियं जहोचियं । कोहारा भरिया सालीणं, ताओ छिन्ना छिन्ना पुणो जायंति । आसा एगदिवसजाया मग्गिया। एगदेवसियं नवणीयं । सुवन्नुप्पायणत्थं च चाणक्केण जंतपासया कया । केई भणंति-वरदिन्नया । तओ एगो दुक्खो पुरिसो सिक्खाविओ। दीणारथालं भरियं । सो भणई-जइ ममं| | कोइ जिणइ, तो थालं गिण्हउ । अह अहं जिणामि तो एगं दीणारं गिण्हामि । तस्स इच्छाए पासा पडंति । अओ
न तीरए जिणिउं । जह सो न जिप्पइ एवं माणुसलंभो वि । अवि नाम सो जिप्पेज्जा, न य माणुसाओ भट्ठस्स |पुणो माणुसत्तणं ॥२॥ । 'धन्ने' इति तत्थ-धन्नाई चउबीसं, जव-गोहुम-सालि-वीहि-सटिका । कोदव-अणुया-कंगू-रालग-तिल-मुग्ग-मासा य ॥ १॥ अयसि-हरिमंथ-तिउडग-निप्फाव-सिलिंद-रार्यमासा य । उच्छू-मसूर-तुयरी-कुलत्थ तह धनग-कैलाया ॥२॥ एयाणि जत्तियाणि भरहे धन्नाणि ताणि सवाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सवाणि करंबि
१ मठ । २ वल्ल । ३ बरटी। ४ चवला । ५ राई। ६ वटाणा ।