SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥५८॥ तृतीयं चतुरङ्गीयाऽध्ययनम्। पाशके दृष्टान्तः। |गहियं नयरं । पाडलिपुत्तं तओ रोहियं । नंदो धम्मदारं मग्गइ। एगेण रहेण जं तरसि तं नीणेहि । दो भजाओ एगा कन्ना दवं च नीणेइ। कन्ना निग्गच्छंती पुणो पुणो चंदगुत्तं पलोएइ। नंदेण भणियं-जाहि त्ति । गया। ताए विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गा । 'अमंगलं' ति निवारिया तेण । तिदंडी भणइ-मा निवारेहि । नव पुरिसजुगाणि तुज्झ वंसो होही । पडिवन्नं । राउलमइगया । दो भागा कयं रज्जं । तत्थ एगा विसकन्ना आसि, तत्थ पवयगस्स इच्छा जाया । सा तस्स दिन्ना । अग्निपरियंचणेण विसपरिगओ मरिउमारद्धो । भणइ-वयंस ! मरिजइ। चंदगुत्तो 'रंभामि' त्ति ववसिओ। चाणक्केण भिउडी कया इमं नीति सरंतेण–'तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥१॥ ठिओ चंदगुत्तो। दो वि रज्जाणि तस्स जायाणि । नंदमणुस्सा य चोरियाए जीवंति । देसं अभिवंति । चाणक्को अन्नं उग्गतरं चोरग्गाहं मग्गइ। गओ नयरबाहिरियं । दिट्ठो तत्थ नलदामो कुविंदो । पुत्तयडसणामरिसिओ खणिऊण बिलं जलणपजालणेण मूलाओ उच्छायेतो | मकोडए । तओ 'सोहणो एस चोरग्गाहो' त्ति वाहराविओ। सम्माणिऊण य दिण्णं तस्साऽऽरक्खं । तेण चोरा भत्तदाणाइणा कओवयारा वीसत्था सबै सकुडुंबा वावाइया । जायं निकंटयं रजं । कोसनिमित्तं च चाणक्केण महिडियकोडुंबिएहिं सद्धिं आढत्तं मज्जपाणं । वायावेइ होलं । उहिऊण य तेसिं उप्फेसणत्थं गाएइ इमं पणचंतो गीइयं-दो मज्झ धाउरत्ताई, कंचणकुंडिया तिदंडं च । राया वि मे वसवत्ती, एत्थ वि ता मे होलं वाएहि ॥ १॥ इमं सोऊण अन्नो असहमाणो कस्सइ अपयडियपुवं नियरिद्धिं पयडतो नच्चिउमारद्धो । जओ-कुवियस्स आउरस्स य, वसणं पत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सब्भावा पायडा होति ॥ २॥ पढियं च तेण-गयपोययस्स मत्तस्स, उप्प १ अग्निस्पर्शनेन । २ भयोत्पादनार्थम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy