SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ अथ कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रयस्त्रिंशं कर्मप्रकृतिनामकमध्ययनम्। कर्मणां मूलप्रकृतयः उत्तरप्रकृतयश्च। अनन्तराऽध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदाय कर्मप्रकृतिनामकमध्ययनं त्रयस्त्रिंशं समारभ्यते, तस्येदमादिसूत्रम् अट्ठ कम्माई वोच्छामि, आणुपुष्विं जहक्कम । जेहिं बद्धे अयं जीवे, संसारे परिवत्तए ॥१॥ व्याख्या-अष्ट कर्माणि वक्ष्यामि, "आणुपुविं" ति आनुपूा, इयं च पश्चानुपूर्व्यादिरपि सम्भवत्यत आह'यथाक्रम क्रमाऽनतिक्रमेण, शेषं स्पष्टमिति सूत्रार्थः॥१॥ यथाप्रतिज्ञातमाह नाणस्साऽऽवरणिजं, दसणावरणं तहा। वेयणिजं तहा मोहं, आउकम्मं तहेव य ॥२॥ नाम कम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अद्वैव उ समासओ॥३॥ व्याख्या-स्पष्टम् ॥२-३ ॥ मूलप्रकृतीः कर्मणोऽभिधाय उत्तरप्रकृतीराहनाणावरणं पंचविहं, सुयं आंभिणिबोहियं । ओहिं नाणं तइयं, मणेनाणं च केलं ॥४॥ निहा तहेव पर्यला. निहानिहा य पर्यलपयला य । तत्तो य थीणगिद्धी. पंचमा होइ नायचा ॥५॥ चक्खुमचक्खुओहिस्स दंसंणे केवले य आवरणे । एवं तु नवविगप्पं, नायवं दंसणावरणं ॥६॥ वेयणियं पिय दुविहं, सायमसायं च आहियं । सायस्स उबह भेया, एमेवासायस्स वि ॥७॥ मोहणिजं पि दुविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥ ॥३६५॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy