________________
षोडश
ब्रह्मचर्य
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KOXOXOXOXOXe
वत्तिए” त्ति विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावर्ती स एव विभूषावर्त्तिकः, अत एव 'विभूषितशरीरः' स्नानाद्यलङ्कततनुरिति सूत्रार्थः ॥ ९॥ दशममाह
णो सद्द-रूव-रस-गंध-फासाणुवाई हवइ से निग्गंथे । तं कहं ? इति चेद् आयरियाह-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे सद्द-रूव-रस-गंध-फासाणुवाई भवइ से निग्गंथे, दसमे बंभचेर
समाहिट्ठाणे हवइ ॥१०॥ व्याख्या-नो शब्द-रूप-रस-गन्ध-स्पर्शान् अनुपतति-अनुयाति शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः । शेषं प्राग्वत् । नवरं शब्दः-मन्मनभाषितादिरिति सूत्रार्थः ॥ १० ॥
भवंति इत्थ सिलोगा। तंजहाभवन्ति 'अत्र' उक्त एवार्थे 'श्लोकाः' पद्यरूपाः, तद्यथाज विवित्तमणाइन्न, रहिअं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥१॥ मणपल्हायजणणि, कामरागविवणिं । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ व्याख्या-"ज" ति प्राकृतत्वाद् यः 'विविक्तः' रहस्यभूतः प्रक्रमात् तत्रैव वास्तव्यख्याद्यभावात् 'अनाकीर्णः' तत्प्रयोजनागतः रुयाद्यसङ्कलः, रहितः अकालचारिणा वन्दनादिनिमित्तागतेन स्त्रीजनेन, कालाकालचारित्वविभागस्तु
समाधिनामकमध्ययनम्। | दश ब्रह्मचर्यसमाधिस्थानानि ।
॥२२२॥
॥२२२॥
KO-KOKOK