________________
दश ब्रह्मचर्यसमाधि| स्थानानि ।
EXXXX8XOXOXOXOXOXOXOXO
नो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आह-अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु
णो णिग्गंथे अइमायाए पाणभोयणं भुंजेजा ॥८॥ व्याख्या-नो 'अतिमात्रया' "बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥ १ ॥” इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः । शेषं तथैवेति सूत्रार्थः ॥ ८॥ नवममाह
णो विभूसाणुवाई हवइ से निग्गंथे । तं कहमिति चेद् आयरियाऽऽह-विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलसणिजे हवइ । तओ णं तस्स इत्थिजणेणं अभिलसिन्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खल णो णिग्गंथे विभूसा
णुवाई सिया ॥९॥ व्याख्या-नो 'विभूषानुपाती' शरीरोपकरणसंस्कारकर्ता भवति यः स निर्ग्रन्थः । शेषं सुगमम् । नवरं "विभूसा.. "द्वात्रिंशत् किल कवला, आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया, अष्टाविंशतिर्भवेयुः कवलाः॥१॥"
akeXOXOXOXOXOXOXOXOXOXOXO