________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृतं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो भवति स निम्रन्थः।। | शेषं स्पष्टमिति सूत्रार्थः ॥ ५ ॥ षष्ठमाह
'नो निग्गंथे पुवरयं पुत्वकीलियं अणुसरित्ता भवइ, तं कहमिति चेद् आयरियाऽऽहनिग्गंथस्स खलु इत्थीणं पुबरयं पुबकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ
भंसेज्जा, तम्हा खलु निग्गंथे नो इत्थीणं पुत्वरयं पुचकीलियं अणुसरेजा ॥ ६॥ व्याख्या-नो निग्रन्थः पूर्वरतं 'पूर्वक्रीडितं वा' दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वाद् अनुस्मा भवति । शेष प्राग्वत् । इति सूत्रार्थः ॥ ६॥ सप्तममाह
णो पणीयं आहारं आहारेत्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आहनिग्गंथस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा पाउणिवा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा तम्हा
खल णो निग्गंथे पणीयं आहारं आहारेजा ॥७॥ व्याख्यानो 'प्रणीतं गलद्विन्दु, उपलक्षणत्वाद् अन्यमप्यत्यन्तं धातूदेककारिणम् आहारम् आहारयिता भवति यः स निर्ग्रन्थः । शेषं प्राग्वत् । इति सूत्रार्थः ॥ ७ ॥ अष्टममाह
षोडशं ब्रह्मचर्यसमाधिनामकमध्ययनम्। दश ब्रह्मचर्यसमाधिस्थानानि ।
॥२२१
॥२२१॥