________________
पवइयगाणं उवाहणकरगबंभसुत्तछत्तगाईणि भवंति ? । ताहे सो जाणइ-एयाणि ममं पडिचोइंति ता छड्डेमि । ताहे पुत्तं भणइ-अलाहि पुत्तगा! छत्तेण । ताहे ते भणति-अलाहि, जाहे उण्हं होहिइ ताहे कप्पो उवरिं करिहि त्ति । एवं ताणि 'मोत्तुं करइल्लं' तत्थ से पुत्तो भणइ-मत्तएण चेव सन्नाभूमि गम्मइ । एवं जन्नोवइयं पि मुयइ ताहे आयरिया भणंति-को वा अम्हे न याणइ जहा बंभणा? । एवं तेण ताणि मुक्काणि । पच्छा ताणि पुणो भणंति-सवे
वंदामो मोत्तूण कडिपट्टइल्लं । ताहे सो रुट्ठो भणइ-सह अजयपज्जएहिं मा वंदेह, अन्ने वंदिहिंति ममं, एयं कडिपट्टयं alन छड्डेमि । अन्नया तत्थ साहू भत्तं पञ्चक्खाइत्ता कालगओ ताहे तस्स निमित्तं कडिपट्टयवोसिरणट्ठयाए आयरिया
भणंति-एयं महाफलं भवइ जो साहुं वहइ । तत्थ य पढमपवइया सन्निया-तुब्भे भणेज्जाह, अम्हे एयं वहामो । एवं ते | उवट्ठिया । तत्थाऽऽयरिया भणंति-अम्हं सयणवग्गो मा निजरं पावउ, जं तुब्भे चेव सवे भणह, अम्हे चेव वहामो। ताई सो थेरो भणइ-किं पुत्ता! एत्थ बहुतरिया निजरा ? । आयरिया भणंति-बाढं, किमेत्थ भणियचं ?। ताहे सो भणइ-तो खाई अहं पि वहामि । आयरिया भणति-एत्थ उवसग्गा उप्पजंति, चेडरूवाणि लग्गति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासेसि ताहे अम्हं न सुंदरं भवइ । एवं सो थिरो कओ । ताहे सो उक्खित्तो । साहू पुरओ वच्चंति, पच्छओ संजईओ ठियाओ । ताहे खुड्डएहिं भणियपुवेहिं कडिपट्टओ तस्स कडिओ। सो तं मयगं लज्जाए मोत्तुमारद्धो, ताहे अन्नेहिं भणिओमा मोच्चिहिसि । तत्थ से अन्नेण कडिपट्टओ काऊण पुरओ दोरेण बद्धो । ताहे सो लजिओ तं वहति मग्गओ मं पेच्छंति सुण्हाओ । एवं तेण वि 'उवसग्गो उट्ठिउ' त्ति काऊण वूढं । पच्छा आगओ तहेव । ताहे आयरिया भणति-किं अज खंता ! इमं ?। ताहे सो भणइ-सो एस अज पुत्त! उवसग्गो उढिओ।
..पुनः इत्यर्थसूचकः ।
उ०अ०५