________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीय परीपहाध्ययनम् ।
॥ २४ ॥
से मायापियरो सोगेण गहिया 'उज्जोयं करिस्सामि अंधकारतरं कयं' । ताहे ताणि अप्पाहिति तह वि न एइ । तओ डहरओ से भाया फग्गुरक्खिओ सो पट्ठविओ। एहि सवाण वि पव्वयंति जइ आवह । सो तस्स ण पत्तियइ । जइ ताणि पवयंति तो तुम पव्वयाहि । सो पवइओ अज्झाइओ य । अज्जरक्खिओ जविएसु अईव घोलिओ पुच्छइ-भयवं! दसमस्स पुवस्स किं सेसं ?। तत्थ बिंदुसमुह-सरिसवमंदरेहिं दिटुंतं करेंति-बिंदुमेत्तं गहियं ते, समुद्दो अच्छइ । जाहे सो विसायमावन्नो 'कत्तो मे सत्ती एयस्स पारं गंतुं ?' ताहे आपुच्छइ-भयवं ! अहं वच्चामि, एस मम भाया आगओ। ते भणंति-अज्झाहि ताव एवं सो निश्चमेव आपुच्छइ । तओ अजवइरा उवउत्ता—किं ममाओ चेव वोच्छिज्जंतगं? ताहे नाणेणं नायं-जहा मम थोवमाउं, न य पुणो एस एहित्ति । अओ ममाहिंतो वोच्छिजिहित्ति दसमपुर्व । तओ तेण विसजिओ दसपुरं गओ । तत्थ सबो सयणवग्गो पवाविओ माया भाया भगिणी । जो सो तस्स खंतओ सो वि तेसिं अणुरागेणं तेहिं समं चेव अच्छइ । न पुण लिंगं गिण्हइ लज्जाए। किह समणउ पवइस्सं ?, एत्थ मम धूयाओ सुहाओ नत्तुईओ, तासिं पुरओ न तरामि नग्गओ अच्छिउं । सो तत्थ अच्छइ । बहुसो आयरिया भणंति ताहे सो भणइ-जइ ममं जुवलएणं कुंडियाए छत्तएणं उवाहणाहिं जन्नोवइएण य समं पवावेह तो पचयामि । पवाविओ । सो पुण चरणकरणसज्झायं अणुयत्ततेहिं गिण्हावियत्रो, ताहे ते भणंति-अच्छह तुम्भे कडिपट्टएणं । सो वि थेरो भणइ-छत्तएण विणा न तरामि । ताहे ते भणंति-अच्छउ एयं पि । करगेण विणा दुक्खं उच्चारपासवणं | वोसिरिउं, तहा बंभसुत्तगं बंभणचिंधं अच्छउ त्ति । अवसेसं सवं परिहरइ । अन्नया चेइयाणं वंदया गया आयरिया चेडरूवाणि गाहिजंति, भणह-सवे साहुणो वंदामो एवं छत्तइल्लं मोत्तुं । एवं भणिओ ताहे सो जाणेइ-इमे मम पुत्ता नत्तुया य बंदिजंति अहं कीस न वंदिजामि ?। ताहे भणइ–किमहमपवइउ ? त्ति । ताणि भणंति—किं
XoxoxoXXXXXXXXX
॥२४॥