SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ DXOXO श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३७६॥ आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ पत्रिंशं व्याख्या-स्पष्टम् । नवरम्-देशः-त्रिभागादिः, प्रदेशस्तु-निरंशः ॥४-५-६ ॥ सम्प्रत्येतानेव क्षेत्रत आह- जीवाजीवधम्माधम्मे य दोऽवेए,लोगमित्ता वियाहिया।लोगालोगेय आगासे, समए समयखेत्तिए॥७॥ विभक्तिव्याख्या-स्पष्टम् ॥ ७॥ एतानेव कालत आह नामकमधम्माधम्मागासा, तिन्नि वि एए अणाइया। अपज्जवसिया चेव, सबद्धं तु वियाहिया ॥८॥ ध्ययनम् । समए वि संतई पप्प, एवमेव वियाहिया। आएसं पप्प साईए, सपज्जवसिए वि य ॥९॥ व्याख्या-धर्माधर्माकाशानि त्रीण्यपि 'एतानि' द्रव्याणि, अनादिकानि अपर्यवसितानि चैव, अत एव "सबद्धं तु" क्षेत्रतः कालतश्चा'सर्वाद्धामेव' सर्वदा स्वस्वरूपापरित्यागतो नित्यानीति यावत् ॥ 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेष प्रतिनियतव्यक्त्यात्मकं शेषं स्पष्टम् ॥८-९॥ रूप्यजीवसम्प्रत्यमूर्त्तत्वेनाऽमीषां पर्यायाः प्ररूप्यमाणा अपि न संवित्तिमानेतुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणः वक्तव्यता। प्ररूपयितुमाह द्रव्यतो खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धबा, रूविणो य चउबिहा ॥१०॥ रूप्यजीवव्याख्या-स्पष्टम् ॥ १०॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव वक्तव्यता। रूपिद्रव्यभेदौ, तयोश्च किं लक्षणम् ? इत्याहएगत्तेण पुहुत्तेण, खंधा य परमाणुणो। ॥३७६॥ व्याख्या-'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, स्कन्धाः|* चस्य भिन्नक्रमत्वात् परमाणवश्च । एतानेव क्षेत्रत आह
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy