SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ yay CXCX लोएगदेसे लोए य, भइयवा ते उ खेत्तओ । व्याख्या - लोकस्यैकदेशे लोके च 'भक्तव्याः ' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवच 'तुः' पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेशे एवाऽवस्थानात् स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात् परिणतेबहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशेऽवतिष्ठन्ते, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत् सकललोकेऽपि तथाविधाऽचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते । एतो कालविभागं तु, तेसिं वुच्छं चउबिहं ॥ ११ ॥ व्याख्या — ‘अतः' इति क्षेत्र प्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये | 'चतुर्विधं' साद्यनादिसपर्यवसिताऽपर्यवसितभेदेनेति सूत्रार्थः ॥ ११ ॥ इदं च सूत्रं षट्पादम् प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यत एव । यथाप्रतिज्ञातमाह संत पप्पणादी, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सप्पज्जवसिया विय ॥१२॥ व्याख्या—स्पष्टम् ॥ १२ ॥ सादिसपर्यवसितत्वे च कियत्कालमेषामवस्थिति: ? इत्याहअसंखकालमुक्कोसा, एक्कं समयं जहन्निया । अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥ १३ ॥ व्याख्या—असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, यत्राऽपि 'असंखकालमुक्कोसं एको समओ जहन्नयं' ति पाठः, तत्रापि लिङ्गव्यत्ययादयमेव संस्कारः, एवमुत्तरत्राऽपि शेषं स्पष्टम् । नवरं 'स्थितिः' प्रतिनियतक्षेत्राऽवस्थानरूपा ॥१३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता । सम्प्रत्येतदन्तर्गतमेवाऽन्तरमाह - अनंतकालमुक्को, एक्को समओ जहन्नयं । अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥ १४ ॥ XCXCXCXXXCX X क्षेत्रतः कालतश्च रूप्यजीववक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy