________________
विंशतितमं महानिर्दीथीयाख्यमध्ययनम।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
श्रीउत्तरा- अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोगे, आणाइस्सरियं च मे ॥१४॥ ध्ययनसूत्रे एरिसे संपयग्गम्मि, सबकामसमप्पिए । कहं अणाहो भवई ?, मा हु भंते ! मुसं वए॥१५॥ श्रीनेमिच- | व्याख्या-सुगममेव । नवरम्-आद्यस्य घटनैवम् स श्रेणिकः 'विस्मयान्वितः' प्रागपि रूपादिविषयविस्मयोपेतः |
न्द्रीया सन् 'एवम्' उक्तनीत्या वचनमश्रुतपूर्वमुक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वोक्तवानिति शेषः ॥ यदुक्तवांस्तदाह- सुखबोधा
"आसे"त्यादि । इति ईदृशे 'सम्पदो' सम्पत्प्रकर्षे "सबकामसमप्पिए" ति समर्पितसर्वकामे कथमनाथः "भवइ" त्ति ख्या लघु- पुरुषव्यत्ययेन भवामि ? । “मा हु" त्ति 'हुः' यस्मादर्थे, यत एवं तस्माद् मा भदन्त ! 'मृषां' अलीकं “वदे" त्ति वादीः वृत्तिः । IX॥ १३-१४-१५ ॥ यतिरुवाच
नतुमंजाणे अणाहस्स, अत्थं पोत्थं व पत्थिवा!।जहा अणाहो हवई, सणाहो वा नराहिवा!॥१६॥ ॥२६८॥
सणेह मे महारायं!, अबक्खित्तेण चेयसा। जहा अणाहो हवई, जहा मे य पवत्तियं ॥१७॥ Xकोसंबी नाम नयरी, पुराणपुरभेयणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ॥१८॥
पढमे वए महारायं!, अतुला मे अच्छिवेयणा। अहोत्था विउलोडाहो, सवंगेसु य पत्थिवा!॥१९॥ सत्थं जहा परमतिक्खं, सरीरविवरंतरे। आवीलेज अरी कुद्धो, एवं मे अच्छिवेयणा ॥२०॥ तियं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणिसमा घोरा, वेयणा परमदारुणा ॥२१॥
या मे आयरिया, विजामंततिगिच्छगा। अईव सत्थकसला, मंतमूलविसारया ते मे तिगिच्छ कुवंति, चाउप्पायं जहाहियं । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ पिया मे सबसारं पि, दिजाहि मम कारणा। न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥२४॥
BXOXOXOXOXOXOX
॥२६८॥