________________
XO XO XO-X
10X XXCXX
माया वि मे महाराय !, पुत्तसोगदुट्टिया । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २५ ॥ भायरो मे महाराय !, सगा जेट्टकणिट्टगा । न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥ २६ ॥ भइणीओ मे महाराय !, सगा जेट्टकणिट्टिया । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २७ ॥ भारिया मे महाराय !, अणुरत्ता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचाई ॥ २८ ॥ अण्णं पाणं च ण्हाणंच, गंध मल्ल विलेवणं । मए णायमणायं वा, सा बाला णोय भुंजई ॥ २९ ॥ खणं पि मे महाराय !, पासओ वि न फिट्टई । न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥ ३० ॥ ततो हं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेयणा अणुभविडं जे, संसारम्मि अनंतए ॥ ३१ ॥ सहं च जइ मुचिज्जा, वेयणा विउला इओ । खंतो दंतो निरारंभो, पवइए अणगारियं ॥ ३२ ॥ एवं च चिंतइत्ताणं, पासुतो मि नराहिवा । । परियत्तंतीए राईए, वेयणा मे खयं गया ॥ ३३ ॥ तओ कल्ले पभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो, पवइओ अणगारियं ॥ ३४ ॥ तोऽहं णाहो जाओ, अप्पणो य परस्स य । सधेसिं चेव जीवाणं, तसाणं थावराण य ॥ ३५ ॥
व्याख्या— सुगमान्येव । नवरम् - न त्वं जानीषे 'अनाथस्य' अनाथशब्दस्य 'अर्थम्' अभिधेयं 'प्रोत्थं वा' प्रकर्षेण उत्थाम्-उत्थानं मूलोत्पत्तिम् 'केनाऽभिप्रायेणाऽयं मयोक्तः' इत्येवंरूपाम् । अत एव यथाऽनाथो भवति सनाथो वा तथा न जानीषे इति सम्बन्धः ॥ शृणु 'मे' कथयत इति शेषः । किं तद् ? इत्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति । यथा “मे य" त्ति मया च 'प्रवर्त्तितं' प्ररूपितमनाथत्वमिति प्रक्रमः । अनेनोत्थानमुक्तम् ॥ पुराणपुराणि भिनत्ति - स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ "अहोत्थ" त्ति अभूत् ॥ “ सरीरविवरं
अनाथिनिर्मन्थस्य
वक्तव्यता ।