SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा न्द्रीया सुखबोधाख्या लघुवृत्तिः । तरे" ति शरीरविवराणि - कर्णरन्ध्रादीनि तेषाम् अन्तरं - मध्यं शरीरविवरान्तरं तस्मिन्, “आवीलेज" त्ति 'आपीडयेत्' ध्ययनसूत्रे | गाढमवगाहयेत् ॥ 'त्रिकं' कटिभागं कर्मभूतं 'अन्तरा' मध्ये 'इच्छां वा' अभिमतवस्त्वभिलाषं न केवलं बहिस्रिकाद्येश्रीनेमिचवेति भावः, इन्द्राशनिः - इन्द्रवज्रं तत्समा अतिदाहोत्पादकत्वादिति भावः, 'घोरा' अपरेषामपि भयजनिका 'परमदारुणा' अतीव दुःखोत्पादिका ॥ उपस्थिता मे 'आचार्याः' इति प्राणाचार्या वैद्या इत्यर्थः, 'विद्यामन्त्रचिकित्सकाः’ विद्या - मन्त्राभ्यां व्याधेः प्रतिकारकर्त्तारः ॥ “चाउप्पायं" ति 'चतुष्पादां' भिषग्भेषजातुरप्रतिचारकात्मकचतुर्भागचतुष्टयात्मिकां 'यथाहितं' हिताऽनतिक्रमेण ॥ 'पिता' जनकः, विमोएंति" त्ति सुव्यत्ययाद् विमोचयति ॥ “पासतो वि” ति पार्श्वतश्च । “फिट्टइ" त्ति अपयाति ॥ ' ततः' इति रोगाप्रतिकार्यताऽनन्तरमहम् ' एवं वक्ष्यमाणप्रकारेण “आहंसु” त्ति उक्तवान् यथा 'दुःक्षमा' दुःसहा 'हुः' एवकारार्थः, ततो दुःक्षमा एव पुनः पुनर्वेदना अनुभवितुम्, “जे" इति निपातः पूरणे ॥ यतञ्चैवमतः " सई च" ति सकृदपि यदि मुझेयमहमिति गम्यते, “वेयण" त्ति वेदनायाः “विउल” त्ति विपुलायाः 'इतः' अस्याः, ततः किम् ? इत्याह- क्षान्तो दान्तो निरारम्भः “पन्नइए" त्ति 'प्रव्रजेयं' प्रतिपद्येयम् अनगारितां येन संसोरोच्छित्तितो मूलत एव न वेदनासम्भवः स्यादिति भावः ॥ " एवं च चिंतइत्ताणं" ति एवं न केवलमुक्त्वा चिन्तयित्वा च प्रसुप्तोऽस्मि नराधिप !, 'परिवर्त्तमानायाम्' अतिक्रामन्त्यां रजन्यां वेदना मे क्षयं गता ॥ 'ततः' वेदनाऽपगमानन्तरं 'कल्यः' नीरोगः सन् । 'ततः प्रव्रज्याप्रतिपत्तेरिति विंशतिसूत्रार्थः ।। १६-१७-१८-१९-२०| २१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५ ॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरमेव नाथस्त्वं जातः ? पुरा न ? इत्याह XCXXXXX ॥२६९॥ XOXOXOXOXOXO अप्पा नदी वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ ३६ ॥ XXX) *-*-* *x*x*x* विंशतितमं महानिन्थीयाख्यमध्ययनम् । अनाथनिर्मन्थस्य वक्तव्यता । ॥ २६९ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy