________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । णाइदूरमणासन्ने, पंजली पडिपुच्छई ॥७॥ तरुणो सि अज्जो पवइओ, भोगकालम्मि संजया। उवडिओ सिसामन्ने, एयमढे सुणेमि ता॥८॥
व्याख्या-सुगमम् । नवरम् -"विहारज" ति 'विहारयात्रया' क्रीडार्थाश्ववाहनिकादिरूपया 'निर्यातः' निर्गतः पुरादिति गम्यम् । “एयमद्वं सुणेमि" ति एनम् 'अर्थ' निमित्तं येनार्थेन त्वमीहश्यामवस्थायां प्रव्रजितः, शृणोमि "ता" इति तावत् , पश्चाद् यत् त्वं भणिष्यसि तदपि श्रोष्यामीति भावः ॥ २-३-४-५-६-७-८ ॥ इत्थं राज्ञोक्ते मुनिराहअणाहो मि महाराय!, णाहो मज्झ न विजई। अणुकंपगं सुर्हि वा वि, कंची णाभिसमेमऽहं ॥९॥ __व्याख्या-अनाथोऽस्म्यहं महाराज!, किमिति ? यतः 'नाथः' योगक्षेमविधाता मम न विद्यते, तथा 'अनुकम्पकम्' अनुकम्पाविधातारं सुहृदं वा कश्चिद् 'नाभिसमेमी'ति नाभिसङ्गच्छाम्यहम् इति, अनेनार्थेन तारुण्येऽपि प्रव्रजित इति भाव इति सूत्रार्थः ॥ ९॥ एवं मुनिनोक्तेतओ सो पहसिओ राया, सेणिओ मगहाहियो। एवं ते इडिमंतस्स, कहं णाहो न विजई?॥१०॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया!। मित्तनाईपरिवुडो, माणुस्सं खलु दुल्लहं ॥११॥ | व्याख्या-सुगमम् । नवरम्-एवमिति दृश्यमानप्रकारेण 'ऋद्धिमतः' विस्मयनीयवर्णादिसम्पत्तिमतः॥१०-११॥ मुनिराहअप्पणावि अणाहो सि, सेणिआ! मगहाहिवा!।अप्पणा अणाहोसंतो, कस्सणाहो भविस्ससि?॥
व्याख्या-सुगमम् ॥ एवं च मुनिनोक्तेएवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुयपुवं, साहुणा विम्हयं निओ ॥१३॥