SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा अथ विंशतितमं महानिर्ग्रन्थीयाख्यमध्ययनम् । M ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । विंशतितम महानिर्दीन्थीयाख्यमध्ययनम्। अनाधिनिम्रन्थस्य वक्तव्यता। ॥२६७॥ व्याख्यातमेकोनविंशमध्ययनम् । अधुना महानिर्ग्रन्थीयं विंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने निःप्रतिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्याऽऽदिसूत्रम्सिद्धाण नमोकिच्चा, संजताणं च भावओ। अत्थधम्मगइंतचं, अणुसहि सुणेह मे ॥१॥ व्याख्या-'सिद्धेभ्यः' तीर्थकरादिसिद्धेभ्यो नमस्कृत्य 'संयतेभ्यश्च' आचार्योपाध्यायसाधुभ्यः 'भावतः' भक्त्या, | अर्थ्य:-हितार्थिभिः प्रार्थनीयः स चासौ धर्मश्च अर्थ्यधर्मस्तस्य गतिः-ज्ञानं यस्यां सा अर्थ्यधर्मगतिस्तां, "तच्च” ति 'तथ्याम्' अविपरीतार्थाम् 'अनुशिष्टिं' शिक्षां शृणुत 'मे' मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥१॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाहपहूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं णिज्जाओ, मंडिकुच्छिसि चेहए ॥ २॥ नाणादुमलयाइएणं, नाणापक्खिनिसेवियं । नाणाकसमसंछन्नं, उज्जाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहुं, संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥४॥ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए। अचंतपरमो आसी, अतुलो रूवविम्हओ ॥५॥ अहो!वण्णो अहो!रूवं,अहो! अज्जस्स सोमया। अहो! खंती अहो!मुत्ती, अहो! भोगे असंगता ६ ॥२६७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy