SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । BXOXOXO चित्र ॥१८७॥ 0X8XXXXXaxe पडिबोहिउकामेण भणिओ सो-भो! उवरमसु एयाओ असुभज्झवसाणाओ, जओ-असारा परिणामदारुणा संसार- त्रयोदर्श | परिभमणहेऊ कामभोगा, निसेविजंता वि करेंति अहियमुम्मायं, दुहरूवा य ते परमत्थओ, सुहाभिमाणो तेसु मोहबि- |चित्रसम्भूलसियमेव । भणियं च-"जह कच्छुल्लो कच्छ, कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं तीयाख्य|विति ॥ १॥" किंच-भोगनिबंधणं माणुस्सयं सरीरं केवलासुइरूवं चेव सवं, अओ न किंचि तम्मि रागकारणं ।। मध्ययनम्। जओ भणियं-"सुक्कसोणियसंभूयं, असुईरसविवड़ियं । तय-रत्त-मंस-मेय-ऽट्ठि-मिंज-सुकविणिम्मियं ॥ १॥ नवेगारस सोएहिं, गलंतमसुईरसं । अमेज्झकोत्थलो देहं, छविमेत्तमणोहरं ॥२॥ आढयं रुहिरस्सेत्थ, वसाए अ आढयं । कुडवो| सम्भूत| पित्तसिंभाणं, सुक्कस्स य तदद्धयं ॥ ३ ॥ सिरासँयाई सत्तेव, नव ग्रहासया भवे । न सरीरम्मि एयम्मि, सुइत्तं किं पि वक्तव्यता। विजए ॥ ४ ॥ मणुन्नमसणं पाणं, खाइमं साइमं वरं । सरीरसंगमावन्नं, सच 'पि असुई भवे ॥ ५॥ वरं वत्थं वरं ||* पुरफं, वरं गंधविलेवणं । विणस्सए सरीरेण, वरं सयणमासणं ॥ ६ ॥ उल्ली दंतेसु दुग्गंधा, मुहे वि असुईरसो।। विलीणो नासिगाए वि, सिंभो वहइ निचसो ॥ ७ ॥ अच्छीसु दृसियाई ति, कन्नेसु असुभो मलो। झरेइ रोमकूवेहिं, सेओ दुरभिगंधओ ॥ ८॥ एयारिसे सरीरम्मि, सबरोगाण आलए । सुनिच्छियागमो होउं, मा मुज्झ मुणिपुंगवा ! X॥९॥ एवमाइ अणुसासिओ वि न पडिबुद्धो एसो मोहस्स उक्कडयाए, कयं च नियाणयं संभूइणा, जहा-जइ |x इमस्स तवस्स अत्थि फलं तो जम्मंतरे चक्कवट्टी होज्जाहं ति। सच्चवियमिमं तेण, जहा-अइविसमो मोहतरू, अणाइ. भवभावणाविययमूलो.। दुक्खं उम्मूलिजइ, अञ्चतं अप्पमत्तेहिं ॥ १॥ ततो मरिउं सोहम्मे कप्पे दो वि देवा जाया । ॥१८७॥ तओ चित्तजीबो चुओ पुरिमताले इब्भस्स पुत्तो जाओ। संभूयजीवो वि तओ चुओ संतो कंपिल्लपुरे बंभो नाम राया, |तस्स चलणी नाम देवी, तीए उदरे चोदसमहासुमिणसूइओ उप्पन्नो । जाओ य कमेणं । कयं च से नाम बंभदत्तो XXXXXX OXOXOXOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy