SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चित्र भयवं! खमेह जमम्हारिसेहिं मंदभग्गेहिं अणजेहिं अवरद्धं ति, पडिसंहरह तवतेयं, करेह प्पसायं जीवियप्पयाणेणं, भुजो न एवं करिस्सामो त्ति । जाहे न पसीयइ ताहे चित्तसाहू जणवायं सुणिय बहलधूमच्छाइयं च गयणं दट्टण सम्भूत| तस्स समीवमागओ। भणिओ तेण-भो संभूय! उवसमसु उवसमसु कोवानलं, उवसमप्पहाणा चेव महरिसओ वक्तव्यता। भवंति, अवरद्धे वि न कोवस्सावगासं दिति । जओ-दुरंतो सबाणत्थहेऊ चरणिंधणे दवानलो कोहो । भणियं च-"जह वणदवो वणं दवदवस जलिउं खणेण निद्दहइ । एवं कसायपरिणओ, जीवो तवसंजमं दहइ ॥ १॥" अन्नं च-“कोहो पीइं पणासेइ, कोहो दुग्गइवणो । परियावकरो कोहो, अप्पाणस्स परस्स य ॥" तहा-“मासुववासु करइ विचित्तु वणवासु निसेवइ, पढइ नाणु झाणेण निचु अप्पाणं भावइ । धारइ दुद्धरु बंभचेरु || भिक्खासणु भुंजइ, जासु रोसु तसु सयलु एउ निप्फलु संपज्जइ ॥१॥" एवमाइउवसमप्पहाणेहिं जिणिंदवयणजलोहेहिं विज्झाविओ कोहग्गी । गओ वेरग्गं । ततो नियत्ता तप्पएसाओ गया तमुज्जाणं । चिंतियं च णेहिं—'कयसलेहणा अम्हे, ता एण्हि जुत्तमणसणं काउं' ति ठिया अणसणे । ततो सणंकुमारेणं नायाऽमञ्चवुत्तंतेणं कोवमुवगएणं दढरजुबद्धो नेया-| | विओ सो ताण समीवं । तेहिं अणुकंपाए मोयाविओ णमुई। सणंकुमारो वि तेसिं बंदणत्थं संतेउरो गओ तमुज्जाणं, वंदिया ते भत्तिबहुमाणपुवयं अंतेउरसहिएण । तओ इत्थीरयणसुनंदाए पाएसु पडतीए साइसयं अलकफासमणुभवंतेणं काउमारद्धं नियाणं संभूएण । तओ चित्तमुणिणा चिंतियं-अहो ! दुजयत्तं मोहस्स, अहो ! दुइंतया इंदियाणं, अहो ! उम्माहयत्तं विसयाणं, जेणेस सुचरियतवो वि सुविइयजिणिंदवयणो वि हु जुवइवालग्गफासेण वि एरिसमज्झवसइ । ततो XXXXXXXXXXXX उ.अ०३२ "मासोपवासं करोति विचित्रं वनवासं निषेवते, पठति ज्ञानं ध्यानेन नित्यमात्मानं भावयति । धारयति दुर्धरं ब्रह्मचर्य भिक्षाशनं मुळे, यस्य रोषस्तस्य सकलमेतन्निष्फलं सम्पद्यते ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy