________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥ १८६ ॥
| तओ विमणदुम्मणा चिंतिउं पवत्ता - धिरत्थु अम्हाण रूवजोवणसोहग्गलावन्न कला को सल्लाइगुण कला वस्स जेण मायंगजाइकलंकमेत्तेण सवो सो दूसिओ, लोगपरिभूया य जायत्ति गुरुवेरगं गया अकहिऊण बंधवाणं मरणकयनिच्छया पयट्टा दक्खिणदिसाभिमुहं । तओ दूरदे संतरगएहिं दिट्ठो एगो गिरिवरो । तमारुहंतेहिं एगम्मि सिलायले विकिट्ठतवसोसियंगो सुहज्झाणोवगओ वग्घारियपाणी काउस्सग्गेण आयावेमाणो दिट्ठो एगो महामुनी । तं पेच्छिय जायहरिसा गया तस्स समीवं । तओ भत्तिबहुमाणपुत्रयं वंदिओ भयवं । तेण वि झाणसमत्तीए धम्मलाभपुवयं 'कुओ भवतो समागय ?" त्ति संभासिया । तेहिं विपुववृत्तं कहणपुत्रयं साहिओ निययाभिप्पाओ—जह एत्थ गिरिवरे पडणं करेमो । तओ | महरिसिणा भणियाण जुत्तं तुम्हारिसाणं अणेगसत्थावबोहावदायबुद्धीणं पागयजणचिट्ठियं ति, करेह सारीरमाण| साणेयदुक्खबीयभूयकम्मवणदहणसिहिं जिणिंदप्पणीयं साधुधम्मं ति । तओ महावाहिपीडिएहिं व आउरेहिं सुविज्जस्स व निस्संकियं पडिच्छियं तस्स वयणं, भणियं च भयवं ! देह अम्ह नियवयं । तेण वि 'जोग्ग' त्ति कलिऊण दिन्ना ताण दिक्खा । कालक्कमेण य जाया गीयत्था । तओ छट्ठ-ऽट्टम - दसम दुवालस - ऽद्धमास मासाइएहिं विचित्ततवोकम्माईहिं अप्पा भावेमाणा गामाणुगामं विहरंता कालंतरेण पत्ता हत्थिणाउरं । ठिया बाहिरुज्जाणे । अन्नया मासखमणपारणए संभूयसाहू पविट्ठो नयरं । गेहाणुगेहं इरियासमिओ भमंतो रायमग्गावडिओ दिट्ठो नमुइमंतिणा, पञ्चभिन्नाओ य - 'जसो सो मायंगदारओ, रन्नो अन्नेसिं च जाणावेसइ' त्ति अप्पभएण नियपुरिसे पट्ठवेऊण जट्ठिमुट्ठिलउडपहारेहिं कयत्थिय निवाडाविओ । तओ तस्स निरवराहस्स हम्मंतस्स कोवकरालियम्स तेओलेसा तेसिं हणणनिमित्तं मुहाओ निग्गया । तओ कसिणब्भपडलेहिं व धूमनिवहेहिं समंता अंधारियं नयरं । तओ भयकोऊहलेहिं आगया नागरया, वंदिय सपरियणा पसाइडं पवत्ता । सणकुमारचक्कवट्टी वि तप्पसायणत्थं आगओ, पणमिऊण कयंजलिउडेण भणियं तेण -
XCXCXCXXX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतवक्तव्यता ।
॥ १८६ ॥